SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ < ११ एकपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । भथैकपञ्चाशसमोऽध्यायः । ११५५ युधिष्ठिर उवाच वैशाख शुक्लपक्षे तु किंनामन्येकादशी भवेत् । किं फलं को विधिस्तत्र कथयस्व जनार्दन || १ कृष्ण उवाच - इदमेव पुरा पृष्टं रामचन्द्रेण धीमता । वसिष्ठं प्रति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ श्रीराम उवाच - भगवन्श्रोतुमिञ्छामि व्रतानामुत्तमं व्रतम् । सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम् ॥ मया दुःखानि भुक्तानि सीताविरहजानि तु । ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ॥४ वसिष्ठ उवाच – १० ११ १२ १३ १५ साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः । त्वन्नामग्रहणेनैव पूतो भवति मानवः ॥ . तथाऽपि कथयिष्यामि लोकानां हितकाम्यया । पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ॥ ६ वैशाखस्य सिते पक्षे राम यैकादशी भवेत् । मोहनी नाम सा प्रोक्ता सर्वपापहरा परा ॥ मोहजालात्प्रमुच्यन्ते पातकानां समूहतः । अस्या व्रतप्रभावेण सत्यं सत्यं वदाम्यहम् || अतः कारणतो राम कर्तव्यैषा भवादृशैः । पातकानां क्षयकरी महादुःखविनाशिनी ॥ शृणुष्वैकमना राम कथां पापहरां पराम् । यस्याः श्रवणमात्रेण महापापं प्रणश्यति ।। सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा । धृतिमान्नाम नृपतिस्तत्र राज्यं करोति वै । चन्द्रवंशोद्भवो नाम धृतिमान्सत्यसंगरः । तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् ॥ धनपाल इति ख्यातः पुण्यकर्मप्रवर्तकः । प्रपाकूपमठारामतडागगृहकारकः ।। विष्णुभक्तिरतः शान्तस्तस्याऽऽसन्पञ्च पुत्रकाः । सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा ॥ १४ पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा । परस्त्रीसङ्गनिरतो विगोष्ठीविशारदः ।। द्यूतादिव्यसनासंक्तो वारस्त्रीरतिलालसः । न च देवार्चने बुद्धिर्न पितंश्च द्विजान्प्रति ।। अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयंकरः । अभक्ष्यभक्षकः पापी सुरापाने रतः सदा ॥ वेश्याकण्ठे क्षिप्तबाहुर्भ्रमन्दृष्टश्चतुष्पथे । पित्रा निष्कासितो गेहात्परित्यक्तश्च बान्धवैः ।। स्वदेहभूषणान्येव क्षयं नीतानि तेन वै । गणिकाभिः परित्यक्त निन्दितश्च धनक्षयात् ॥ ततश्चिन्तापरो वस्त्रधनहीनः क्षुधाऽर्दितः । किं करोमि क गच्छामि केनोपायेन जीव्यते ॥ २० तस्करत्वं समारब्धं तत्रैव नगरे पितुः । गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् ।। पुनर्बद्धः पुनस्त्यक्तः पुनर्वद्धः ससंभ्रमैः । धृष्टबुद्धिर्दुराचारो निबद्धो निगडैर्दृढैः ।। कशाघातैस्ताडितश्च इतस्ततश्च धावति । सिंहवन्निजघानासौ मृगशूकरचित्रलान् ॥ आमिषाहारनिरतो वने तिष्ठति सर्वदा । करे शरासनं कृत्वा निषङ्गं पृष्ठसंगतम् ॥ अरण्यचारिणो हन्ति पक्षिणश्च पदा चरन् । चकोरांव मयूरांश्च कङ्कतित्तिरमूषकान् ।। एतानन्यान्हिनस्त्यन्धो धृष्टबुद्धिस्तु निर्घृणः । पूर्वजन्मकृतैः पापैर्निमनः पापकर्दमे ।। दुःखशोकसमाविष्टः पीड्यमानोऽप्यहर्निशम् । कौण्डिन्यस्याऽऽश्रमपदं प्राप्तः पुण्यागमात्कचित्।। १६ १७ १८ १९ २१ १क. मोहिनी । २ ङ. 'सक्तः पर' । ३ न तश्चेत । ४ . पुण्यगुणात् । 6 ሪ ९ २३ २४ २५ २६
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy