SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७८ सविवरण-वस्तुरत्नकोशः। Appendix B. Similar topics from some other works.राजवंशाः। Kumārapala Prabandha gives the following list of the राजवंशs. They are as follows-तत्र वंशः पत्रिंशत् , एवम् इक्ष्वाकुवंश १, सूर्यवंश २, सोम ३, यादव ४, परमार ५, चाहमान ६, चौलुक्य ७, छिन्दक ८, सिलार ९, सैन्धव १०, चापोत्कट ११, प्रतीहार १२, चन्दुक १३, राट १४, कूर्पट १५ शक १६, करट १७, पाल १८, करंक १९, वाउल २०, चन्देल २१, उहिल्ल पुत्र २२, पौलिक २३, मौरिक २४, मंकुयाणक २५, धान्यपालक २६, राजपालक २७, अम(न)ग २८, निकुम्भ २९, दधिलक्ष ३०, तुरुदलियक ३१, हूण ३२, हरियड ३३, नट ३४, माष ३५, पोपर ३६, नामानः। [-जिनमण्डनकृतकुमारपालप्रवन्धः, पृ. १] आयुधानि । चक्र । धनु । वज्र । खड्ग । क्षुरिका । तोमर । कुन्त । त्रिशूल । शक्ति । परशु । मक्षिका। भल्लि । भिण्डिपाल । मुष्टि । लुण्ठि । शङ्कः । पाश । पट्टिश । यष्टि । कणय । कम्पन । हल । मुशल । गुलिका । कर्तरी । करपत्र । तरवार। कुदाल । कुस्कोट । कोफणि । डाह । उथ्थूल। मुद्गर । गदा । घन । करवालिका। [श्रीयाश्रयमहाकाव्य (पृ २२ ) अनु म. न द्विवेदी] (see p. 17 of the text.)' कला। गीतम्, वायम् , नृत्यम्, आलेख्यम्, विशेषकच्छेद्यम्, तण्डुलकुसुमवलिविकाराः, पुष्पास्तरणम् , दशनवसनाङ्गरागः, मणिभूमिकाकर्म, शयनरचनम् , उदकवाद्यम्, उदकाघातः, चित्राश्च योगाः, माल्यग्रथनविकल्पाः, शेखरकापीडयोजनम्, नेपथ्यप्रयोगा, कर्णपत्रभङ्गाः, गन्धयुक्तिः, भूषणयोजनम् , ऐन्द्रजालाः, कौचुमाराश्च योगा, हस्तलाघवम् , विचित्रशाकयूंषभक्ष्यविकारक्रिया, पानकरसरागासवयोजनं, सूचीवानकर्माणि, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगा, पुस्तकवाचनम्, नाटकाख्यायिकादर्शनम्, काव्यसमस्यापूरणम्, पट्टिकावेत्रवानविकल्पाः, तक्षकर्माणि, तक्षणम्, वास्तुविद्या, रूप्यरत्नपरीक्षा, धातुवादः मणिरागाकरज्ञानम्, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनम् , उत्सादने संवाहने केशमर्दने कौशलम्, अक्षरमुष्टिकाकथनम्, म्लेच्छितविकल्पाः, देशभापाविज्ञानम्, पुष्पशकटिका, निमित्तज्ञानम् , यन्त्रमातृका, धारणमातृका संपाट्यम्, मानसी काव्यक्रिया, अभिधानकोषः, छन्दोज्ञानम्, क्रियाकल्पः, छलितकयोगाः, वस्त्रगोपनानि, द्यूतविशेषाः, आकर्षक्रीडा, वालक्रीडनकानि, वैनयिकीनां, वैजयिकीनां, व्यायामिकीनां च विद्यानां ज्ञानम् (इति चतुःपष्टिरगविद्या कामसूत्रस्यावयविन्यः)॥ कामसूत्रे १ साधारणेऽधिकरणे, ३ विद्यासमुद्देशप्रकरणम् । पृ ३२-३३ (CS.S..) (see p. 21)
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy