SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Appendix A. Ms E. Additional Sūtras — षट्त्रिंशत् वादित्राणि। १ मेरी २ मृदंग ३ पटह ४ मरुज ५ कसाल ६ ताल ७ लघुताल ८ शंख ९ तूर्य १० भुगल ११ घर्घरी १२ तृलूरी १३ वंश १४ वीणा १५ पणव १६ दंड १७ डमरु १८ काहल १९ गर्गरी २० दुहिलि २१ भरह २२ कुंडलिका २३ क्रकच २४ रावण २५ कर. २६ कित्ररिक २७ त्रिवल २८ भ्रातृणी २९ हंडक ३० तंत्यं ३१ करड ३२ नागक ३३ ददकुंड ३४ नवसरली ३५ वीणात्रयं ३६ लघुमली मुख वाजित्रा अपदन विनोदी ।। १०० ॥ शंख ९र्य १० १८ काहल २६ किरिक ३४ नवसर पंचविंशति गुणोमात्यः। जनपदोभिजातः स्ववह । कृत स्वल्प । चक्षुषन् । प्राज्ञ धारयिष्णु । दक्ष । वाग्मी। प्रगल्भ । प्रतिपत्तिमान् ।सोत्साह । प्रभायुक्ता।क्लेशसह । शुचि । मित्रदृढभक्ति । शीलवान् । वली। आरोग्यवान् । शक्तियुक्त । स्तंभ । चापलहर संयोगो वैरिणः । अकर्ता ॥ १०१ ॥ राज्ञां अष्टादशतीर्थानि । ___मंत्री । पुरोहित । सेनापति । युवराज । दौवारिक । अंतर्षशिक । प्रशास । महात् । संनिधात् । प्रदेष्ट । नायक। पौरव्यवहारिक। परिवादाध्यक्ष। दंड। दुर्गतिपाल । आटविका ॥२॥ अष्टौ स्वर्गगुणाः। ' विषघात । रसायण । मंगलार्थ । विनीत । प्रदक्षणावर्त। गुरु अदग्ध ॥३॥ अष्ट गुणं पयः। सुगंधि सुव्यक्तरसं । तृष्णानं । शीतलं । लघु । हघं । स्वच्छं ।। ४॥ ' Explanation in Old Gujarati : श्रीगुरुभ्यो नमः । अथातो रत्नकोशं व्याख्यास्यामः । वस्तुविज्ञानं । सर्वशास्त्रमयं रम्य । सर्वज्ञानप्रकाशकं । स्वल्पग्रंथं सुबोधार्थ । रत्नकोशं समभ्यसेत् । १।तत्र शतेन सूत्राणां । कर्तव्यः संग्रहो यथा ॥ २॥ अथ इति मंगलार्थे । ग्रंथनुकर्ता श्रीवेदव्यास कहि छिं। ये मि चौदविद्या सर्व प्रगट कीधी। हवि रत्नकोश एह विनामि ग्रंथ कहिछि । ते ग्रंथ केहवुछि । सर्ववस्तुनु शान येह थिकी जणाइ । वलीकेहवुछि ते ग्रंथ । सर्व शास्त्र मयछि। मनोरम छि। रत्ननु भंडार छि। सर्वशान- प्रकाश थाइ । स्वल्पथोडं ग्रंथ अनिबोधये प्रतिबोधते घणु । एहये रत्नकोश ते निरूपी इछि । ते ग्रंथमांहिंसु एक १०० सूत्र करी संग्रह करी इछि । ते सूत्रकी हां । ते कही इछि । तत्रादौ त्रिभुवनानि । ते सूत्रमाहिं प्रथम घण्य भुवन कही इछि ॥ त्रिविधं लोकसंस्थान... ..।।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy