SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सविवरण- वस्तुरत्नकोशः । ९७. सप्तविधा भुक्तिः । ११ शब्दः । २ स्पर्शः । ३ रूपं । ४ रसः । ५ गन्धः । ६ अभिमानः । ७ देशः । इति । २ शब्द | ३ रस । ४ रूप । ५ गंध । ९७) C gives no Vivarana ९७ ) E १ प्रतिमान | २ द्रव्य । ३ शब्द । ४ स्पर्श । ५ रूप । ६ रस । ७ गंध । ८ देशभक्ति । ९७) F १ अभिमान | ७ स्पर्शभुक्तिश्चेति । " ९८ ) A ज्ञाने दाने धर्मे अर्थे कामे बले शत्रुधाते । समारंभोदितं च । ९८ ) B ज्ञाने धर्मे अर्थे कामे वले शत्रुघाते समारंमे स्थितं च । ४ धर्म । ५ अर्थ । । ३ बले । ९८ ) E १ ज्ञान । २ दान । ३ वल । ८ घात । ९ समारंभ । १० उद्धतं चेति ९८) F १ ज्ञाने । २ दाने । मारणे । ८ समारंभे चेति । ९८ ) G १ ज्ञाने । २ दाने । घाते । ८ समारम्भो स्थितं च । ३ धर्मे । * ४. कर्मे ! ४ अर्थे । * ९८. अष्टविधमभिमानलक्षणम् । ज्ञाने दाने बले धर्मे धर्मार्थे शत्रु मारणे | समारंभे च युद्धे च अभिमानं प्रचक्षते ॥ L ५ कामे । 01 ६ काम । ५ कामे । ६ अर्थे । ( ७५ -प C ६ देश | ७. 1 ७ शत्रु 1 ६ बले । ७ शत्रु ९९. चतुर्विधं वात्सल्यम् । देवानां सद्गुरूणां च मन्त्राणां वल्लभे जने । स्नेहेन मानसं यच्च तद्वात्सल्यं चतुर्विधम् ॥ ९९) A B G देवानां सद्गुरूणां च मंत्राणां वल्लभे जने । स्नेहेन मानसं यच्च तद्वात्सल्यं चतुर्विधम् ॥ ९९) C देवानां सद्गुरूणां च श्रियां वलयभोजने । स्नेहेन मानसं यच्च तद्वासे । ९९) वेदानां गुरूणां च मित्राणां वर्णभोजने । स्नेहेन मनसा यच्च तद्वात्सल्यं चतुर्विधम् ॥ ९९) F' देवानां सद्गुरूणां मित्राणां वल्लभे जने । स्नेहेन संत[तौ] वात्सल्यं चतुर्विधम् ॥ * 1 E मुक्ति: 1; F भक्तिः ।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy