SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७४ । सविवरण-वस्तुरनकोशः। ९४. पञ्चविधं प्रभुत्वम् । १. कुलप्रभुत्वं । २ ज्ञानप्रभुत्वं । ३ दानप्रभुत्वं । ४ स्थानप्रभुत्वं । ५ अभयप्रभुत्वं । इति । ९४) A G १ कुलप्रभुत्वं । २ ज्ञानप्रभुत्वं । ३ दानप्रभुत्वं । ४ स्थानप्रभुत्वं । ५ उभयप्रभुत्वं । ९४) B १ कुलप्रभुत्वं । २ दानप्रभुत्वं । ३ स्थानप्रभुत्वं । ४ उभयप्रभुत्वं । ९४) C१ कुल । २ शौर्य। ३ दान । ४ स्थापन । ५गुण । ९४) । १ ज्ञानप्रभुत्व । २ अक्षय । ३ शौर्य । ४ स्थापना। ५प्रदान । ६ अभय । ९४) F १ ज्ञानप्रभुत्व । २ आय(?)प्रभुत्व । ३ शौर्यप्रभुत्व । ४ स्थानप्रभुत्व । ५दानप्रभुत्व चेति । ~ ९५. सप्तविधमुत्तमत्वम् । १ वयः। २ कुलं । ३ रूपं । ४ शीलं । ५ पदं । ६ ज्ञानं । ७ प्रयोगः । इति । ९५) A B G १ वयः। २ कुल। ३ रूप। ४ शील। ५पद। ६शान । ७ प्रयोगपर्यंतं चेति ९५) C gives no Vivarana ९५) E १ वयः। २ कुलं । ३ शीलं । ४ रूपं । ५ पदं । ६ ज्ञानं । ७ प्रयोग। ९५) F १ वयस् । २ कुल। ३ शील। ४ रूप। ५पद। ६ ज्ञान । ७ योग। ८ प्रयोगश्चेति । ९६. नवविधा शक्तिः । १ धर्मशक्तिः । २ दानशक्तिः। ३ मन्त्रशक्तिः। ४ ज्ञानशक्तिः। ५ अर्थशक्तिः। ६ कामशक्तिः। ७ युद्धशक्तिः। ८ व्यायामशक्तिः । ९ भोजनशक्तिः । इति । * ९६) C १ व्यायामशक्ति। २ ज्ञानशक्ति। ३ दानशक्ति। ४ धर्मशक्ति । ५ अर्थशक्ति । ६ युद्धशक्ति । ७ भोजनशक्ति । ८ विद्याशक्ति । ९६) १ धर्मशक्तिः। २ मंत्रशक्तिः। ३ कामशक्तिः। ४ भोजनशक्तिः। ५ युद्ध । ६ व्यायाम । ७ देश । ८ उपार्जन । ९ वाद । ___९६) T १ दानशक्ति । २ धर्मशक्ति। ३ मंत्रशक्ति। ४ ज्ञानशक्ति । ५ कामशक्ति । ६ अर्थशक्ति । ७ युद्धशक्ति । ८ भोजनशक्ति । ९ व्यायामशक्तिश्चेति ।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy