SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ । सविवरण-वस्तुरनकोशः। ६९) G १ सुस्वरं। २ सुतालं। ३ सुपदं ४ शुद्धं । ५ ललितं । ६ सुबंधं । ७ सुप्रसेयं । ८ सुरागं। ९ सुरसं। १० समं । ११ सदर्थ । १२ सुग्रहं । १३ श्लिष्टं। १४ क्रमस्थं । १५ सुसमयकं । १६ सुवर्ण । १७ सुरकं । १८ संपूर्ण। १९ सालङ्कारं । २० सुभाषायं(?ढ्यं)। २१ सुगन्धस्थं । २२ व्युत्पन्नं। २३ मधुरं । २४ स्फुटं । २५ लुप्रभं। २६ प्रसन्नं। २७ [क]पितं । २८ समजातं । २९ रौद्रगीतं । ३० ओजः संगतं । ३१ दर्शनस्थितं। ३२ सुखस्थापकं । ३३ हताशं। ३४ विल(?भा)षितं । ३५ मध्यं प्रमाणं । ७०, चतुर्विधं वाद्यम् । १ ततं । २ विततं । ३ घनं। ४ सुषिरं । इति । ७०) C १ ततं। २ विततं । ३ धनं। ४ सुखिर(?षिरं)। ७०) D १ ततं। २ विततं । ३ घनं। ४ शिखरं (सुषिरं) चेति । ७०) F१ स्फुटं। २ विततं । ३ धनं। ४ सुपिरं । ७१. द्विप्रकारं नृत्यम् । १ ताण्डवं । २ लास्यं । इति । ७१) D E १ लास्यं तांडवं च । ७१) F १ लास्यं तांडवं चेति । * 2 ७२. षोडशविधं काव्यम् । १ समयः। . २ प्रतिभा । ३ अभ्यासः। ४ विद्या ।। ५ जातिः। ६ गीतिः। ७ रीतिः। , ८ वृत्तिः । ९ वाच्यं । १० वाचकं । ११ छन्दः। १२ अलङ्कारः। १३ गुणः । १४ रसः। १५ भावः। १६ अभिनयः । इति । ७२) A B १ समयप्रतिभा। २ अभ्यास। ३ विद्या। ४ जाति। ५ गीति । ६ रीति। ७ वृत्ति। ८ वात्सल्य । ९ वाचक। १० छंद। ११ अलंकार । १२ गुण । १३ दोप। १४ रस । १५ भाव। १६ अभिनय । ___७२) १ समवर्ति। २ अभ्यास। ३ विद्या। ४ जाति । ५ गीति। ६ वृत्ति । ७ वाच्यं । ८ वाचकं । ९ छंद । १० अलंकार । ११ गुण। १२ दोप। १३ रस । १४ भाव। १५ हाव। १६ अभिमानश्चेति ।। 15 द्विविधं नृत्यं । 25 पोडशविधं भापालक्षणं ।.
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy