SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ इति । २४ स्फुटं । संगतं । सविवरण-वस्तुरत्नकोशः । २७ समजातं । २५ सुप्रभं । ३० दर्शनस्थितं । ३४ मध्यं प्रमाणं । ३५ कवित्कंपितं । २६ प्रसन्नं । ३१ सुखस्थापकं । ५ ललितं । ६९ ) B १ सुस्वरं । २ सुतालं । ७ सुप्रमेयं । १३ लिटं । ८ सुरागं । ९ सुरसं । १९ सालंकारं । ३ सुपदं । १० समं । L ४ शुद्धं । ११ सदार्धं ( ? सदर्थ ) । २२ व्युत्पन्नं । २३ मधुरं । १४ क्रमस्थं । १५ सुमय (? यम ) कं । १६ सुवर्ण । १७ सुरक्तं । २४ स्फुटं । २५ सुप्रभं । २६ प्रसन्नं । २७ अग्राम्यं । २८ कवित्कंपितं । २९ समजातं । २० सुभाषाढ्यं । ३० रौद्रगीतं । ३१ ओजःसंगत । ३२ दर्शनस्थितं । ३३ सुखस्थापकं । ३४ हतंसं ( हतांश) । २१ सुगंधस्थं । ३५ विल(?भा) षितं । ३६ मध्यं प्रमाणं । २८ रौद्रगीतं । ३२ हतांशं । ४ ललितं । ५ सुसंबंधं । विषमं । ११ सदर्प(?र्थ)। । १० ६९) C १ सुस्वरं । २ सुपदं । ३ शुद्धं ७ सुरागं । १३ सुलिएं । ९४ क्रमस्थं । १५ यमकं । ८ सुरसं । ९ समं । १९ सुभाषाष्पं (?ढ्यं) । २० सुसंधिस्थं । २१ सु (व्यु ) त्पत्तिकं । २२ मधुरं २४ प्रसन्नं । २५ अग्रण्यं (? ग्राम्यं ) । २६ सुकवित्वं । २७ विचारवतां ( ? ) । २८ २९ विलंवितं । ३० द्रुतं । ३१ मध्यं । ३२ उत्क्रीयमाणं । १६ सुवर्ण । १७ सुरक्तं । । ३३ सुवाद्यं । ३५ सुनृत्यं । । ६९) D १ सुस्वरं । ७ सुरागं । ८ सुरम्यं । ९ समं । १० सदर्ध ( ? ) । ११ सुग्रहं २ सुतालं । १४ सुयमकं । ३ सुपदं । १९ सुसंधिस्थं । २० व्युत्पन्नं । २१ गंभीरं । २२ स्फुटं । २३ सुप्रभं । १५ सुरक्तं । १६ संपूर्ण । ४ शुद्धं । २५ कुंचितं । २६ क्व (कं) पितं । २७ समायातं । २८ रौद्रगीतं । २९ प्रसन्न । १७ सालकारं । ३१ मुखस्था (? सुखस्थापकं ) । ३६ प्राञ्जलत्वं । ३७ उक्तप्रमाणं चेति । ३२ द्रुतं । ३३ मध्यं । ३४ विलम्बितं । ४ शुद्धं १० सुसंगीतं । । ६३ २९ ओजः ३३ विभ (? भाषितं । ५ ललितं । ११ सुहर्ष १७ सुरकं । ६९ ) E १ सुस्वरं । २ सुतालं । ३ सुपदं । ७ सुप्रमेयं । १३ श्लिष्टं । ८ सुरागं । १४ क्रमस्थं । - १५ सुवर्ण । ९ सुरसं । १९ सालंकारं । २४ प्रसन्नं । '२५ अग्राम्यं । २६ कुंचितं । २० सुभाषाद्यं (?ढ्यं)। ३० प्रथमस्थितं । ३१ मुखस्थं । ३२ द्रुतं ३६ प्रमाणं चेति । २१ २७ कंपितं । सुधिष्पं ( ?ण्यं) । १६ सुगमं । ३३ विलंबनं (? वितं ) । ३४ मध्यं । २२ मधुरं । २८ समायातं । २९ । C । / ६ सुजियं (?) १२ सुग्रहं । १८ सालंकारं । ५ ललितं । १३ सुकाव्यं । ६ सुप्रबद्धं । १२ दृष्टं । १८ मुषाभव्यं (? सुभाषाढ्यं) २४ अग्राम्यं । ६ सुबंधं । १२ सुग्रहं । १८ संपूर्ण २३ स्फुटं । सुखस्थितं । ३४ सुकलं । ३० स्थितं । ३५ गुरुत्वं । ६ सुसंबंधं । १२ सुग्रहं १८ संपूर्ण । ३५ उक्तं । २३ स्फुटं । विद्यासंगतं । ४ शुद्धं । ५ ललितं । ६ सुसंबद्धं । ११ सहर्षी(?र्ष) । १२ सुग्रहं । ६९) F १ स्वरगतं । ७ सुप्रमेयं । ८ सुरागं । ९ सुरसं । २ सुस्वरं । ३ सुपदं । १३ सुश्लिष्टं । १४ क्रमस्थं । १५ सुवर्ण । १६ सुगमं । १७ सुरक्तं । १८ संपूर्ण । १९ सालंकारं । १० सुसंगी [तं ] | २० सुभाषाद्यं (?ढ्यं । २१ । सुसंधिष्ठं । २२ सुद्यतनं (१) । २३ सुद्यु ( ? व्यु ) त्पन्नं । २४ मधुरं । २५ स्फुटं । २६ प्रसन्नं । २७ संग्राम्यं । २८ विकम्पितं । २९ समूज (र्जि)तं । ३२ सुखस्थं । ३३ द्रुतविलंवितं । ३४ मध्ये | ३० विद्यासंगतं । ३५ सुप्रमाणं । चेति । ३१ प्रथमस्थं । 2
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy