SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ -- --- - वस्तुरतकोशः। ४. त्रिविधाः पुरुषाः। . १ उत्तमाः । २ मध्यमाः । ३ अधमाः । इति । ४) ABG १ उत्तम । २ मध्यम । ३ अधम । C१ उत्तम २ मध्यम ३ अधमाश्चेति । E१ उत्तमा । २ अधमा । ३ मध्यमा । ५. त्रयः पदार्थाः। १ धातुपदार्थः। २ जीवपदार्थः। ३ मूलपदार्थः। इति । ५) धातुमूलजीवाश्चेति __E १ धातु । २ मूल । ३ जीवा। F_ १ मूलगतपदार्थाः। २ धातुगतपदार्थाः । ३ जीवगतपदार्थाः । ६. चत्वारः पुरुषार्थाः ।। १ धर्मः। २ अर्थः। ३ कामः। ४ मोक्षः । इति । ६) ABG १ धर्म । र अर्थ । ३ काम । ४ मोक्ष ।' CF धर्मार्थः। काम मोक्षः। D १ धर्म । २ अर्थ । ३ काम । ४ मोक्षरूपाः। ७. षटूत्रिंशद राजवंशाः। , १ सूर्यवंशः। २ सोमवंशः। ३ यादववंशः। ४ कदम्बवंशः। ५ परमारवंशः। ६ इक्ष्वाकुवंशः। ७ चाहुआणवंशः । ८ चौलुक्यवंशः। ९ मौरिकवंशः। १० शिलारवंशः। ११ सैन्धववंशः। १२ छिन्दकवंशः। १३ चापोत्कटवंशः। १४ प्रतीहारवंशः। १५ मुडुकवंशः। १६ राष्ट्रकूटवंशः। १७ शकटवंशः। १८ करटवंशः। १९ करटपालवंशः। '३० चन्दिल्लवंशः। २१ गुहिलवंशः। २२ गुहिलपुत्रवंशः। २३ पोतिकपुत्रवंशः । २४ मंकाणकवंशः । २५ धान्यपालवंशः। २६ राजपालवंशः। २७ अनङ्गवंशः। २८ निकुम्भवंशः। २९ दधिकरवंशः। ३० कलचुरवंशः। ३१ कालमुखवंशः। ३२ दायिकवंशः। ३३ हूणवंशः। ३४ हरिणवंशः। ३५ डोडिवंशः । ३६ मारववंशः। इति । । AANA
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy