SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वस्तुरत्नकोश-विवरणम् । . . . अिथातो वस्तुविवरणं समाख्यायते । , *गणराजं नमस्कृत्य गजतुण्डं सुरोत्तमम् । समस्तविघ्नहन्तारं रत्नकोशमुदीर्यते ॥ १॥ यथा१. तत्रादौ त्रीणि भुवनानि कथ्यन्ते । तद् यथा १ सुरभुवनम् । २ नरंभुवनम् । ३ नागभुवनम् । इति । . २. त्रिविधं लोकसंस्थानम्। १ देवलोकसंस्थानम्। २ दानवलोकसंस्थानम्। । ३ मानवलोकसंस्थानम् । इति । . . ) A १ देवसंस्थानम् । २ मानवसंस्थानम् । ३ दानवसंस्थानम् ।। ' - . B १ देवसंस्थानम् । २ दानवसंस्थानम् । ३ मानवसंस्थानम् । }: C १ देवलोकस्थानम् । २ मनुष्यलोकस्थानम् । ३ दानवलोकस्थानम् । 1 .D १ दानवसंस्थानम् । २ मानवसंस्थानम् । ३ गंधर्वसंस्थानम् । । । । देवदानवमानवानां संस्थानम् । १ देवस्थानं । २ दानवस्थानं । ३ मानवस्थानं चेति। . . . . ! ३. त्रिविधी भूमिः। .... १ उन्नतप्रदेशा । २ निम्नप्रदेशा । ३ समप्रदेशा । इति । ३) • AG१ उत्तमप्रदेशः । २ निम्नप्रदेशः। ३, समप्रदेशः। , , , , E१ उञ्चा। २ नीचा । ३ समा। ' I F १ उन्नतप्रदेशा । २ नीचप्रदेशा । ३ समप्रदेशा।, .. । अथातो...यथा is given only by B. *o alone gives this sloka after इत्यनुक्रमणिका। 1 BOE तत्र त्रीं। 2 G भवनानि । 3 ABOBFG omit कय्यन्ते । 4 ABOBFG ommt तद्यथा ।. 5 ABG मानव। 6 ABEG omt लोक । 7 OFF स्थानम् ।। 8 Gomts लोक ।. म
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy