SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । तपः सम्पल्लतामूलं, दुःखकक्षाऽऽशुशुक्षणिः । इष्टार्थराजीराजीवखण्डमार्तण्डमण्डलम् परापरमहासिद्धिसौधाग्रोत्सङ्गमिच्छुना । तपःसोपानमास्थेयं, तद्यथा युगबाहुना ॥ १ ॥ ॥ २ ॥ तपोमाहात्म्ये युगबाहुचरितम् ॥ ३ ॥ || 8 || I ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ 11 2 11 ॥ ९ ॥ पाटलीपुत्रमित्यस्ति, पुरं सुरपुरोपमम् । रत्नसौधसदालोके, यत्र मित्रत्विषो वृथा एतस्मिन् रत्नगर्भाया, रहस्य इव पत्तने । गौणमेवानुमन्यन्ते, धनदं धनिनो जनाः तत्र क्षत्रियकोटीरकोटीरश्मिस्मितक्रमः । क्रमनिर्यद्यशः सिन्धुः, सिन्धुगाम्भीर्यधुर्यधीः भुवोऽभवद् विभुः कीर्तिविनिर्जितसितद्युतिः । चण्डांशुदुःसहः शत्रुमर्दनः शत्रुमर्दनः अभून्मदनरेखेति, कलत्रं तस्य भूभुजः । यदास्यदास्यवानासीदङ्कितस्तुहिनद्युतिः धरित्रीशस्य मन्त्रीशस्तस्यासीन्मतिसागरः । राज्ये यद्बुद्धिविध्वस्तशत्रौ शोभैव पत्तयः तेनोढप्रौढसौराज्यभरो विश्वम्भराविभुः । वैशारद्यं सुखस्वादेष्वाससाद प्रियान्वितः अन्यदाऽन्तःपुरं यातः, प्रातः प्राणप्रियां नृपः । ददर्श दर्शनीयश्रीश्चिन्तयाऽऽचान्तचेतनाम् ॥ १० ॥ जगाद सादरं भूपः, स्वरूपविजितस्मरः । तद्दुःखहेतुजिज्ञासुर्वितर्काकुलमानसः सकज्जलेक्षणजलैः, कपोलफलके लिपिः । येयं विलिखिता देवि !, सैव ब्रूते शुचं तव निःश्वासधूमवत्त्वेन, हेतुना दुःखकेतुना । कश्चिच्चिन्तानलश्चित्ते, जागरूकोऽनुमीयते समादिश शुचां हेतुं, तत् प्रसीद प्रिये ! मम । कः स्वजीवितसावज्ञस्तवाज्ञाखण्डनं व्यधात् चक्रे केनापराधो वा, यमवेश्म यियासुना ? । मुमूर्षुणाऽथ मूर्खेण, केन तेने पराभवः ? कच्चित् किञ्चिन्मयैवाथ, न हितं विहितं तव ? | किंवा राज्येऽपि तद् यन्न, त्वदायत्तं मम प्रिये ! ? वितर्कशतसम्मूढं, ननु ताम्यति मन्मनः । अधीतपूर्व यन्नैतन्महत्यप्यरिसङ्कटे ॥ ११ ॥ I ॥ १२ ॥ तत् प्रक्षाल्य जलैर्देबि !, बाप्पाम्भःकलुषं मुखम् । शशाङ्कः साङ्कपङ्कोऽयं, चिरान्यत्क्रियतां त्वया ॥ २० ॥ इतो विलोकय ततो, विशालाक्षि ! प्रसीद मे । भवत्वेष जनस्तूर्णं, नीलोत्पलपराङ्मुखः प्रदेशः पेशलालापैर्भूयाद् भूयः प्रिये । तव । राजहंसाङ्गनावृन्दमञ्जुकूजितपूि इत्युक्त्वाऽवस्थिते राज्ञ्,ि मौनमूनीकृतद्विषि । उवाच वाचं दन्तांशुस्फुरणेन शरीरिणीम् ॥ २१ ॥ न भर्तर्वर्तते किञ्चिदन्यद्दुःखस्य कारणम् । लालितायास्त्वया पत्या, विहाय निरपत्यताम् ॥ २२ ॥ ॥ ॥ १३ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥ ॥ १९ ॥ १ नाना विक्रमवाहुः श्रीसङ्केतैकनिकेतनम् ॥ ६ ॥ युग्मम् ॥ इत्येवंरूपः पाठः यता० ॥ २ °शि, सा मुखेन्दुसुधोज्वलाम् । उवाच इति खंता० पाठः ॥ घ० १३
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy