SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ( नवमः सङ्घपतिचरितापरनामक तस्याः शस्यामिमां वाचं, समाकर्ण्य नरेश्वरः । आरादाराधयामास, त्रिसन्ध्यं कुलदेवताम् ॥ २३ ॥ तत्प्रसादं समासाद्य, सद्यो विकसिताकृतिः । तस्यामुत्पादयामास, क्षत्रगोत्रस्तुतं सुतम् ॥२४॥ एतस्य स्थापिते नानि, युगवाहुरिति क्रमात् । समं मनोरथै राज्ञो, वर्धमानो मनोहरैः ॥२५॥ कियत्यपि गते काले, पण्डितेभ्यः पठन्नयम् । प्रज्ञावज्ञातवागीशः, प्रपेदे सकलाः कलाः ॥ २६ ॥ युग्मम् ॥ अथान्यदा समायातस्तदुपाध्यायमन्दिरे । विपश्चित् कश्चिदतिथिः, सोऽभाषिष्ट ससौष्ठवम् ॥ २७ ॥ ब्रूत लोकोत्तरस्फूर्तिः, कथं भूयात् पुमानिति ? । जगदुर्जर्गतीशेन, गौडेनाभिहिता बुधाः, ॥ २८॥ शस्त्रे शास्त्रे च जागर्ति, यस्य कीर्तिरनुत्तरा । भाषितः पुरुषः सैष, बुधैर्लोकोत्तरः परम् ॥२९॥ तथा यतेथास्तद् वत्स!, शत्रुमर्दननन्दन ! । यथा शस्त्रे च शास्त्रे च, तवाद्वैतं भवेद् यशः ॥ ३० ॥ . उपाध्यायगिरं ध्यायन्निमामेव नृपाङ्गजः । जगाम ग्रामणी; पुंसां, मुनिपाधै बहिर्वने ॥३१॥ नमस्कृत्या मुनीनाह, साहसोत्साहवानसौ । लोकोत्तरकलावाप्तिः, केनोपायेन जायते ? ॥३२॥ तेऽप्याहुः शृणु भूपालपुत्र ! सुत्रामविक्रम ! । कर्मानुकूल्येनैवैतत् , सर्व सम्पद्यते शुभम् ॥ ३३ ॥ पञ्चम्यादितपोयोगैर्देवताराधनेन च । तदभिव्यक्तिमायाति, मायातिगशुभं नृणाम् .. ॥ ३४ ॥ निर्ममे निर्ममेशस्य, शस्यमस्य निशम्य च । तेन चित्ते बचोऽक्लेशदेशनावेशपेशलम् . ॥ ३५ ॥ कलाकामगवी नाम, शारदा तत्र विद्यते । युगवाहुस्तपः, कुर्वस्तत् तदाराधनं व्यधातू ॥३६॥ आराधनधनो धीमांस्तपस्तपनदुस्सहः । षण्मासान् स समासक्तस्त्रिसन्ध्यं साधितक्रमः ॥३७ ॥ अथ पान्थवधूकोपकटाक्षच्छुरितद्युतिः । कालः सविद्युदम्भोदमेदुरः समुपागमत् . .. ॥ ३८॥ अम्भोदपटलैयोनि, च्छादितः सितदीधितिः । मुखेन्दुः पान्थनारीणां, सकज्जलजलाश्रुभिः ॥ ३९॥ अपवारितरङ्गेण, सिन्धुना कार्यमाप्यत । अपवारितरङ्गेण, स्थितं भास्करतेजसा . ॥ ४० ॥ उल्लासिता, क्षता चैव, बहुकोकनदावलिः । वाहिन्यो भूभृतां भेजुः, सङ्कोचं चोच्छूयं च ताः ॥ ११ ॥ एवंविधेऽथ कालेऽस्मिन् , राजानं शत्रुमर्दनम् । कश्चिद् विज्ञपयामास, समासन्नो नियोगवान् ॥ ४२ ॥ तुरङ्गत्तरौघपातितासन्नकानना । निर्मर्यादं समायाति, गङ्गा, देव! पुरं प्रति ॥४३ ॥ गङ्गाप्रवाहादेतस्मान्नागराः सागरादिव । त्रातरातुरतां भेजुस्तद् यत्नः क्रियतां प्रभो! ॥ १४ ॥ समादिश विशामीश!, यत् कर्त्तव्यं विशारद ! । निशम्य सम्यगेतस्मादादिदेश नृपः सुतम् ॥ ४५ ॥ स्वर्णपुत्रकमादाय, गच्छ त्वं वत्स वत्सल ! । पूजानिर्वर्तनेनास्याः, शान्ति सम्पादय द्रुतम् ॥ ४६॥ स तथा प्रतिपद्याथ, गङ्गार्णोऽभ्यर्णमागतः । निर्वर्त्य विविधां पूजा, चिक्षेप स्वर्णपुत्रकम् ॥ ४७ ॥ :अथैतस्मिन्नवसरे, तस्मिन् परिसरे कृती । कस्याश्चिचारुनेत्रायाः, शुश्राव करुणध्वनिम् ॥ ४८ ॥ दिक्षु चक्षुः क्षिपन्नेष, दिदृक्षुर्विधुरां स्त्रियम् । उपकारमना यावदस्ति क्षितिपनन्दनः . ॥ ४९ ॥ तावदाविरभूदम्भोमध्ये काऽपि मृगेक्षणां । कुररीकरुणध्वानीवयन्ती जलेचरान् ॥५०॥ । साऽऽह. साहसिकोत्तंसः, कश्चिदस्ति क्षितौ नरः। गङ्गोपहारभूतायाः, शरण्यः स्यान्ममात्र यः ॥ ५१ ॥ । रलगर्भाऽपि वन्ध्याऽसि, कुतो देवि ! वसुन्धरे।। यन्न जातस्त्वया कोऽपि, मत्प्राणत्राणकारणम् १ बूथ लों खता० । कथं लो पाता० ॥ . २ 'गदीशे खंता० ॥ ३त्स!, विक्रमक्ष्मापनन्द ।। खंता ॥ ४'ताऽक्ष पाता० ॥ ५°स्मिन्नेत्य राजानमाकुलः। कश्चिद् खंता०॥ ६ भेजे, तद् -खंता०॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy