SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सङ्घपतिचरितापरनामकः . जीयात् काचिद् विश्वजैत्री धरियां, सौभाग्यश्रीरद्भुता जम्बुनाम्नः । लब्धे यस्मिन् केवलज्ञानलक्ष्मीर्घन्यमन्या नान्यमभ्याजगाम .. ॥ ८५४ ॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि . .. , श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये जम्बूस्वामिचरित __ वर्णनो नामाष्टमः सर्गः ॥ खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धत रुच्चै रावणनाशभासुरतमैरेभिर्यशोभिनिजैः ।। भूमि भूषयति त्रयी तनुकुलक्षोणीधवस्पर्धया, श्रीसोमान्वयसम्भवोऽपि सपदि श्रीवस्तुपालः कृती ॥१॥ अन्तः कज्जलमजुलथि यदिदं शीतयुते?तते, तन्मूढाः कवयन्ति लक्ष्म न वयं सूक्ष्मेक्षिकाकाङ्गिणः । यद् यात्रोत्सवमद्भुतं रचयता श्रीवस्तुपाल ! त्वया, । . शीतांशी लिखितं स्वनाम तदिदं प्रत्यक्षमुवीक्ष्यते ॥२॥ ॥ ग्रन्थानम् ८६१ । उभयग्रन्थाग्र २५४६ ॥ 12. योद्धरैरुचै खता० पाता० ॥ . २ तरैरे' खंता० पाता. ॥ ३ यन्मू वता० ॥ . ४ म् २५४७ खंता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy