SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सर्गः ] आलोक्यमानो लोकेन, विस्मयालोलमौलिना । पौरीभिर्दीयमानाशीरक्षतक्षेपपूर्वकम् बन्दिवृन्दमुखोद्धुष्टस्मरवीरजयोर्जितः । महामोह महीपालमभिषेणयितुं धर्माभ्युदयमहाकाव्यम् | 1 ॥ एकादशभिः कुलकम् ॥ सुधर्मस्वामिपादाब्जपावनं वनमीयिवान् । याप्ययानात् समुत्तीर्य, प्रतीष्टाचारमङ्गलः ॥ ८३१ ॥ प्रविश्य मध्यं पञ्चाङ्गसङ्गतक्षितिमण्डलः । प्रणम्य गणभृन्नाथं, जम्बूस्वामी व्यजिज्ञपत् ॥ ८३२ ॥ ॥ युग्मम् ॥ निःसामान्यक्रमसमुदितोद्दाममाहात्म्यसम्प १रः स्मेर पाता० ॥ ॥ ८३३ ॥ संसारसागरोत्तारकर्णधार ! मुनीश्वर ।। मां कुटुम्बं च चारित्रयानपात्रेण तारय ततः स्वपाणिपद्मेन, गणधारिधुरन्धरः । स्वजनैरन्वितं जम्बूकुमारं तमदीक्षयत् ॥ ८३४ ॥ ॥ ८३६ ॥ ॥ ८३७ ॥ ॥ ८३८ ॥ ॥ ८३९ ॥ · प्रभवोऽप्यन्यदाऽभ्येत्य सुधर्मस्वामिसन्निधौ । भावशत्रुप्रतिक्षेपदक्षो दीक्षामुपाददे || ८३५ ॥ गणधारिधुरीणेन, तदानीं प्रभवो मुनिः । कृतः सुकृतवान् जम्बुपादाम्बुजमधुव्रतः जम्बूप्रभृतिभिः शिष्यैः, कलितः कलभैरिव । अन्यदा गणभृच्चम्पां, यूथनाथ इवागमत् तस्यां च बहिरुद्याने, गणभृत् सपरिच्छदः । देहिनां देहवान् पुण्यवासरः समवासरत् ततस्तदीयपादारविन्दवन्दारवो जनाः । आययुर्ययुमुख्यानि, वाहनानि समाश्रिताः लोकमालोकयन् यान्तं, कोणिकः श्रेणिकात्मजः । सद्यो मेदुरितानन्दो, राजाऽप्युद्यानमागमत् ॥ ८४० ॥ स पुण्यलभ्यमभ्यर्च्य, गणभृच्चरणाम्बुजम् । आसीनः श्रोत्रमसृणामशृणोद्धर्मदेशनाम् ॥ ८४१ ॥ देशनान्ते प्रभोः शिष्यवर्गे जम्बूमुनिं नृपः । पुरेः स्मरमिवाद्राक्षीद्, भवभीत्या धृतव्रतम् ॥ ८४२ ॥ अपृच्छच्च प्रभो I कोऽयं, द्विपेष्विव सुरद्विपः । सुधांशुरिव धिष्ण्येषु, त्रिदशाद्भिरिवाद्विषु ॥ ८४३ ॥ शालिधान्यमिवान्नेषु, कल्पद्रुम इव द्रुषु । अम्भोधिष्विव दुग्धाब्धिश्चम्पकं कुसुमेष्विव 11 288 || हिरण्यमिव लोहेषु, रसेष्विव सुधारसः । अद्भुतस्तव शिष्येषु, सविशेषं प्रदीप्यते ? 11 284 11 ॥ विशेषकम् ॥ भूनाथं प्रत्यथोवाच, वाचंयमचमूपतिः । श्रीजम्बूस्वामिनः पूर्वजन्मवृत्तान्तमादितः ॥ ८४६ ॥ तपःप्रभावप्रभवं, रूपं सौभाग्यमस्य च । चरमं केवलित्वं च, विच्छेदं च ततः परम् ॥ ८४७ ॥ ॥ युग्मम् ॥ ९५ तदाकार्ण्य महीनाथो, हृष्टश्चम्पापुरीं ययौ । जम्बूयुतः सुधर्माऽपि, श्रीमहावीरमभ्यगात् ॥ ८४८ ॥ श्रीमहावीरपादान्ते, दान्तेन्द्रियगणो गणी । जन्तुजातोपकाराय, विजहार धरातले ॥ ८४९ ॥ ततः श्रीवीरनिर्वाणाद्, व्यतीत्य दशहायनीम् । जम्बूस्वामिनमाधाय, गच्छभारघुरन्धरम् ॥। ८५० ॥ श्रीसुधर्मगणाधीशे, श्रिते निःश्रेयसश्रियम् । जम्बुः प्रबोधयामास, महीं नवदिवाकरः ॥ ८५१ ॥ युग्मम् ॥ अथ वर्षचतुःषष्टौ, गतायां वीरनिर्वृतेः । श्रीजम्बूस्वामिना चक्रे, गच्छेशः प्रभवः प्रभुः ॥ ८५२ ॥ इत्थं ब्रह्मव्रतमयमहःसंहृतध्वान्तबन्धः, श्रीमज्जम्बूमुनिदिनपतिर्दतविश्वप्रबोधः । ॥ ८२९ ॥ ॥ ८३० ॥ लक्ष्मीं नित्याभ्युदयसुभगम्भावुकामाससाद २ आपृच्छच संता० ॥ ॥ ८५३ ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy