SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ कर्बपक्रिया। ५४५ पीवा । भूरि ददातीति भूरिदिया । घृतं पिबतीति घृतपीवा धनदिवा मलसिवा मार्गस्थिवा । धनधीवा सुगीवा दोषहीवा। कनिप् कचिदन्येभ्योऽपि दृश्यते । सुष्टु करोतीति सु. कर्मा । सुष्टु शृणोतीति सुशर्मा । अन प्राणने । अत्र किम् । प्राणितीति प्राण प्राणी प्राणः। हेप्राण । अनः । पदान्ते वर्तमानस्यापि अनो नस्य णत्वं स्यात् । अधौ इति विशेषणानलोपोन शंकनीया इण गतौ। हस्वस्यपितीतिनुगागमः। प्रातरेतीति प्रातरित्वा। वनिपि समस्याऽऽत्वं वाच्यम् ।जनी प्रादुर्भावे । विजायतेऽसौ विजावा । केवलेभ्योऽपि वनिम् । ओण अपनयने । ओणतीति अवावा अवावानौ । इपि वनी नस्य रो वाच्यः। व्रण ईप् । ओणति सा अवावरी। पारं पश्यतीति पारहश्वा । पारं पश्यति सा पारडश्वरी । केवलेभ्योऽपि कनिए । षुञ् अभिषवे । धूङ् प्राणिगर्भवि. मोचने। सुनोतीति सुत्वा। तुकाघेट् पाने ।घयतीति धीवा। गै शब्दे । गायतीति गीवा । जहातीति हीवा । पीवा । स्थामी। स्था (१० ब०) आतो धातोर्लोपः स्वर० मोनु० ई (म० ए०॥ सांकेतिक । अथवा स्या (१० ब०)इ ( म० ए०) ई (म० ए०) त्रिपद अ. व्ययाद्विभक्के क् इश्व ईश्च ई स्था, पा(पाने) गामा,हादीनां ईकारो भवति क्विप्मत्यय. व्यतिरिक्त किति परे । स्थादीनामाकारस्य इकार ईकारश्च भवति कवित्पयोगानुसारेण हस्व इकारः । यथास्थितं, सहितं, मितं,ममितं, दो अवखंडने, दितं षोतकर्मणि अवसितं, शोतनूकरणे निशिवमित्यादौ । कचिद्दीर्घः पापाने पा सुपूर्वः सुष्वपिबतीति विग्रहे आवो मनिप् इत्यादिना क्वनि प्रत्ययः कित्त्वादाकारस्प ईकारः पाइत्यस्यपी सुपीवन् (म०ए०) नोपधायाः हसेपः नानोनो० सुपीवाइति शनिवंतः दुदाञ् दाने भूरि पूर्वः भूरिमचुर स्वर्ण वा ददातीति भूरिदा। वा वनिप् प० कित्त्वाभावात् स्थामी इतीकारो न राजन्शद्भवत् प्रक्रिया । सूत्रम् । क्विप । उपपदे सति असति च सर्वघानुभ्यः विप् प्रत्ययो भवति । किपः सर्वापहारित्वाल्लोपः। कपावितौ । वेः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy