SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ( १४६ ) सारस्वते प्रथमवृत्ती | ष्णिग् उष्णिही उष्णिहः । पकारान्तस्त्विष्ाब्दः । पोडः । वावसाने । त्विट- त्विं त्विपो त्विषः । त्विषम् त्विपो त्विषः । त्विपा त्विड्भ्याम् त्विभिः । त्विपे । स्विट् त्सु । हेविट् - हेविड् हेत्वपो हेत्विपः । दिशाम् । दिशू (१० व०) स्वर० योनु० । दिश, हा स्पृशू, ऋत्विजू, दधृष् उष्णि, अजू, युज्ञ, क्रुञ्च, असृज् इत्यादीनां शकारस्य अन्तस्य च कत्वमित्यर्थः । रसे परे पदान्ते च शेषं कण्ठ्यम् । अनेन रसे पदान्ते च शस्य कः । ततः वावसाने । दिक् दिग् । हे दिगू हेदिक् । दिशौ दिशः । दिग्भ्याम् । दिशाम् | झवेजवाः । दिक्षु इत्यादि एवं दृशप्रभृतयः । दिशा मिति । कत्वम् किला • कपसंयोगे क्षः । दृक् दृग् दृशी हाः । पकरान्तस्त्विशब्दस्तस्य रसे पदान्ते च पोड इति डत्वं सौ धौ च हसेपः । वावसाने ढकारटकारी । त्विट् विंह | हेविट् हेत्विद् भकारादी पोडः । स्वर० । त्वियामि त्यादि । सुपि पोडः । खसे चपा० । डस्य टः । स्वर० । त्विट्स | एवं प्रावृप, विश् रुप नृप, शब्दाः । आशिपुशब्दः सजुपुशब्दवत् ज्ञेयः । दोपामिति पस्य रः । " सजुपाशिपोरसे पदान्ते च दीर्घो वक्तव्यः । सजूः सजुपौ सजुपः । आशीः आशिप आशिपः । आशिपम् आशिपौ आशिषः । आशिपा आशीर्भ्याम् आशीर्भिः इत्यादि । आशी: पु- आशीष्षु | हेआशी: हेआशिपौ हेआशिपः । स्त्रीलिङ्गस्यादस्ाब्दस्य सौ न विशेषः । असौ । द्विवचनादौ त्यादेष्टेः अवे कृतेऽनन्तरम् । आवतः स्त्रियाम् इत्याप् । सवर्णे दीर्घः सह । विभक्तिकार्य प्राक् पश्चान्मादू | । अमू अमूः । अमूम् अमू अभूः । अनुया अमूभ्याम् । अमूभिः । अमुष्यै अमूम्याम् अमूम्यः । अनुष्याः अमूभ्याम् असभ्यः । अमुष्याः अमुयोः अमूपाम् । अमुष्याम् अमुयोः अमूपु ॥ इति हसान्तस्त्रीलिङ्गप्रकिया ॥ ५ ॥ सजुराशिपोरसे पदान्ते च दीर्घः । त्रो० आशिपः । दोषां रः । सजुषाशिपोरसे पदान्ते च । जल० आणीभ्यां । आशीषु । इत्यादि ज्ञेयम् । नकारान्तरय श्री
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy