________________
- इसान्तस्त्रीलिङ्गषक्रिया ॥ ५॥ (१४१ पज इति स्थिते सम्मंहत इति वीपी, स्वर-लोकआपः शसि पञ्चस्विति विशेषणान दीर्घः । किंतु स्वर० स्रो० अप० । मकारादौ विशेषः । सूत्रम् ।
भि-दपाम् । भि द अपाम् । अबादीनां भकारे परे पकारस्य दत्वं भवति । अद्भिः। अद्यः। अद्यः । अपाम् ।
अप्सु । हे. आपः । अबादीनामित्यादिग्रहणं गौणत्वेऽपि : दत्वार्थम् । अपशब्दस्य पञ्चसु यद्रूपं तत् स्वपूशब्दस्य "रूपम् अबादीनामित्यत्र अपः पाठे अपशब्दस्यैव वक्तव्ये
अपामित्यत्र बहुवचनात् अप् स्वप् बड्वप् एते ग्राह्याः। स्वाम्पि तडागानि । बह्वाम्पि तडागानि । शोभना आपो यस्मिन् प्रदेशे सस्वाप स्वापो स्वापः । हे स्वप् इत्यादि। शिकारान्तो दिशशब्दः।
भि दपाम् ॥ (स०ए०) स्वर० । द् (म० ए०) हसेपः । अप् (प. ब०) स्वर० मोनु । त्रिपदम् । अबादीनामित्ययुक्तः पाठः । किंतु अपशब्दस्य अपशब्दसंबन्धिनः पकारस्य स्यादौ भकारे परे दकारो भवति । सामिवि बहुव चनं अपशब्दस्य बहुवचनत्वज्ञापकम् । अनेन पस्य दा। अधिः । अद्यः । अद्यः । आमि सपि व स्वर० अपाम् । अप्पु । शकारान्तो दिशशब्दस्तस्य रसे पदान्ने व विशेषः । सूत्रम्। दिशाम् । दिश् विश् स्टश् इत्यादीनां रसे पदान्ते च कुत्वं भवति । दिश् विश् श् स्टश् मृश् स्त्रज् ऋत्विज्ददृक्ष् दधृक्ष उष्णिह अञ्च् युञ्ज क्रुञ्च् एते दिशामिति बहुवचनेन गृह्यन्ते । वावसाने। दिक्-दिग् दिशौ दिशः।दिशम् दिशौ दिशः । दिशा दिग्भ्याम् दिग्भिः । दिशे । कुत्वम् । किलात्० दिक्षु । हेदिक्-हेदिग् । दृक् दृग् दृशी
शः । स्टक्-स्टग् स्टशो स्टशः । रक्-त्रग खजौ संजः। ऋत्विक्-ऋत्विम् ऋत्विनौ ऋत्विजः । दहक् दहा दक्षौ ददृक्षः । दधृक्-दधृगु ध्रक्षौ दधृक्षः । उष्णिक-उ