SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [४०] न च तत्सालम्बनं तस्याविषयीभूतत्वात्॥३-२०॥ कायरूपसंयमात्तग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशा सम्प्रयोगेऽन्तर्धानम् ॥३-२१॥ लोपक्रम निरुपक्रमं च कर्म तत्संयमादपरान्त ज्ञानमरिष्टेभ्यो वा ॥३-२२ ॥ मैत्र्यादिषु बलानि ॥३-२३ ॥ बलेषु हस्तिबलादीनि ॥ ३-२४ ॥ प्रवृत्त्या लोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टार्थ ज्ञानम् ॥ ३-२५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥ ३-२६ ॥ चन्द्रे ताराव्यूहज्ञानम् ॥३-२७॥ ध्रुवे तद्गतिज्ञानम् ॥ ३-२८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ ३-२९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३-३०॥ कूर्मनाड्यां स्थैर्यम् ॥ ३-३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥३-३२ ॥ प्रातिभावा सर्वम् ॥३-३३ ॥
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy