SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [४१] हृदये चित्तसंवित् ॥ ३-३४ ॥ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम्॥३-३५॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३-३६ ॥ ते समाधावुपसर्गा व्युत्याने सिद्धयः ॥३-३७॥ पन्धकारणशैथिल्यात्प्रचारसंवेदनाञ्च चित्तस्य परशरीरप्रवेशः ॥३-३८॥ उदानजयाजलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३-३६ ॥ समानजयाज्वलनम् ॥३-४०॥ भोत्राकाशयोः संबन्धसंयमादिव्यं श्रोत्रम् ॥३-४१॥ कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चा काशगमनम् ॥३-४२ ॥ पहिरकल्पितावृत्तिमहाविदेहा ततः प्रकाशा वरणक्षयः ॥३-४३ ॥
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy