SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [३६] व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावी निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥३-९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥३-१०॥ सर्वार्थेकाग्रतयोः क्षयोदयो चित्तस्य ततः पुनः समाधिपरिणामः ॥३-११॥ शान्तोदितो तुल्यप्रत्ययो चित्तस्यै काग्रता परिणामः ॥३-१२ ॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥३-१३ ॥ तत्रशान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥३-१४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ।। ३-१५॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥३-१६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रवि. भागसंयमात्सर्वभूतस्तज्ञानम् ॥३-१७॥ संस्कारसाक्षात्करणापूर्वजातिज्ञानम् ॥३-१८॥ प्रत्ययस्य परचित्तज्ञानम् ॥ ३-१९ ॥ C
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy