SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [३८] " “" ऊसासं ण रुिभइ ” [ आव० नि० १५१० ] इत्याद्यागमेन योगसमाधानविघ्नत्वेन बहुलं तस्य निषिद्धत्वात् । तस्मादध्यात्मभावनोपवृंहितसमतापरिणामप्रवाही ज्ञानाख्यो राजयोग एव चित्तेन्द्रिय [जय ] स्य परमेन्द्रियजयस्य चोपाय इति युक्तम् ॥ ॥ इति पातञ्जले साङ्ख्यप्रवचने योगशास्त्रे साधननिर्देशो नाम द्वितीयः पादः ॥ देशबन्धश्चित्तस्य धारणा ॥ ३१ ॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ ३-२ ॥ तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः ॥ ३-३ ॥ त्रयमेकत्र संयमः || ३-४ ॥ तज्जयात् प्रज्ञालोकः ॥ ३–५ ॥ तस्य भूमिषु विनियोगः ॥ ३-६ ॥ त्र्यमन्तरङ्गं पूर्वेभ्यः || ३–७ ॥ तदपि बहिरङ्गं निर्बीजस्य ॥ ३-८ ॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणाम: : - !
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy