________________
[ ७ ] चच्चित्तनिरोधे निरुद्धानीन्द्रियाणि, नेतरेन्द्रियजयवत् प्रयत्न - कृतमुपायान्तरमपेक्षन्ते योगिन इति ॥
( २० ) - व्युत्थानध्यानदशा साधारणं वस्तुस्वभावभावनया स्त्वविषयप्रतिपत्तिप्रयुक्तरागद्वेषरूपफलानुपधानमेवेन्द्रियाणां परमो जयः इति तु वयम् । तथोक्तं शीतोष्णीयाध्ययने ( आचाराङ्ग अध्ययन ३ उद्दे० १. ) - " जस्सिमे सद्दा य रूपा य गंधा य रताच फासा य अभिसमन्नागया भवंति से आयवं नागवं देयवं धम्मवं बंभवं " इत्यादि । श्रत्र "अभिसमन्वागता" इत्यस्य श्रभीत्याभिमुख्येन मनःपरिणामपरतन्त्रा इन्द्रियविषयादत्युपयोलक्षणेन (१) समिति सम्यक्स्वरूपेण नैते इष्टा अनिष्टा वेति निर्धारया अनु पञ्चादागताः परिच्छिन्ना यथार्थस्वभावेन यस्येत्वर्यः, स श्रात्मवानित्यादि परस्परमिन्द्रियजयस्य फलार्थवादः । अन्यन्त्राप्युक्तम्- " ण सक्का रूवमद्दद्धुं चक्खू विसयमागयं बगदोसा उ जे तत्थ ते भिक्खू परिवज्जए || १ || " इत्यादि चित्तनिरोधादतिरिक्तप्रयत्नानपेक्षत्वं तु परमेन्द्रियजये ज्ञानैकसाध्ये प्रयत्नमात्रानपेक्षत्वादेव निरूप्यते, तथा च स्तुतिकार:--" संय तानि तवा (न चा) क्षाणि न चोच्छृङ्खतितानि च । इति सम्यक्प्रति पदा (घ) [व] वेन्द्रियजयः कृतः ||१||" इति । न च प्राणायामा दिठयोगाभ्यासश्चित्तनिरोधे परमेन्द्रियजये च निश्चित उपायोऽपि
१ सिद्धसेन दिवाकरः ।