SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ स्खलितम्] नृ०र० को-उल्लास ३, परीक्षण १ १ ६१ दोलापादस्य गमनागमने हंसपक्षकः। : अन्वेत्यङ्गान्तरं यत्र स्खलितं तत् प्रकीर्तितम् ॥ १५७ ॥ इति स्खलितम् ॥ ८८॥ अलातां चारिकां कृत्वा न्यस्येदनि द्रुतं पुरः। :... चपेटवत् कृतो हस्तस्तथान्याङ्गविधानतः। ...... सिंहविक्रीडितं नाम भवेद्रौद्रगताविदम् ॥ ...... ... १५८ ॥ इति सिंहविक्रीडितम् ॥ ८९॥ पद्मकोशौ[वोर्णनाभौ करावद्धिस्तु वृश्चिकः।.. : प्राञ्चौ भऋत्वापरे पादे 'वृश्चिके तादृशौ पुनः। । कृतौ सिंहाकर्षितकं सिंहाभिनयने मतम् ॥ . १५९ 10 ॥ इति सिंहाकर्षितम् ॥ ९० ॥ . . . . . . . जनितं चरणं कृत्वा ह्यरालं चालपल्लवम् । ___ ललाटे हृत्पंदेशे च हस्तावभिमुखाङ्गुली ॥ १६० क्रमादुद्वेष्टितेन स्तो व्यावृत्त्या पार्श्वगौ ततः। परिवृत्त्यापवेष्टेन वक्षोदेशे च तादृशौ ।।। १६१ मिथोऽभिमुखतां प्राप्तौ निधीयेते यदा तदा।......... अवहित्थं वुधैः प्रोक्तं विनियोगोऽस्य कथ्यते। गोपनप्रायवाक्याथै केचिदन्ये प्रचक्षते ॥ ... १६२ ॥ इत्यवहित्थम् ॥ ९१ ॥ मण्डलस्थानके स्थित्वा निर्भुग्ने हृदये यदा। विन्यस्तो खटकायक्रो निवेशं गजवाहने ॥.. ॥ इति निवेशम् ॥ ९२॥ एलकाक्रीडितौं पादौ हस्तौ खटकदोलकौ। .... वलितं सन्नतं गानमेलकाक्रीडितं तदा। अभिनेतव्यमेतेनाधमप्राणिप्रसर्पितम् ॥ ............. १६४25 ॥ इत्येलकाक्रीडितम् ॥ ९३ ॥ : १६३ . .... .. ...... पशम् ॥ ९२॥ 1 of वृश्चिकोऽधिः पनकोशा वोर्णनाभौ यदा करौ । सं. र. अ. श्लो. ७१८, ABO निशेवं. २१ नृ० रन.
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy