SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १६० नृ० २०. को०-उल्लास ३, परीक्षण १ [प्रेहोलितम् ... दोलापादां विधायान्येनाधिणा चेत् करोत्ययम्। उत्प्लुत्य भ्रमरी तूर्ण भवेत् प्रेडोलितं तदा ॥ १४८ ॥ इति प्रेडोलितम् ॥ ८१.॥ . मृगप्लुतां विधायाधिः स्वस्तिकोऽग्रे विरच्यते। ..... छ हस्तौ स्तो' दोलौ संनतं तदधमस्य गतौ मतम् ॥ १४९ . ॥ इति लन्नतम् ॥ ८२ ॥ .. . ..... एकतश्चरणाबडीव(? श्राव)श्चितेऽपसरत्यथ । शिरः त्यान्नामितं तस्य पार्श्वे स्यादुचितं (? तः) करः॥ १५०. एवमङ्गान्तरं यन्त्र तल्लर्पितसुदाहृतम्। __ 10 नियोज्यमेतन्मत्तस्योत्मत्तस्य परिसर्पणे ॥ १५१ । ॥ इति सर्पितम् ॥ ८३॥ वक्षस्युद्वेष्टितो वामः करः स्यात् खटकामुखः । त्रिपातका करः कर्णे पादश्चेदश्चितः कृतः। .. ... ___ अग्रे प्रसार्यते यत्र करिहस्तमिदं विदुः॥ ॥ इति करिहस्तम् ॥.८४ ॥ रेचिताद्धस्ततो पादस्तद्दिको हस्तघर्षणात्। गच्छेत् पादान्तरान्मन्दसन्दसन्यो लताकरः। तदा प्रसर्पितं ज्ञेयं व्योमथानगतौ मतम् ॥ ॥ इति प्रसर्पितम् ॥ ८५॥ . . 20... कृत्वा बद्धामपक्रान्तां चारी च करयोः पुनः। तत्तत् प्रयोगानुगयोरपक्रान्तं प्रकीर्तितम् ॥ ॥ इत्यपक्रान्तम् ॥ ८६॥ १४. पताको चेदधोवस्त्राङ्गुलीको शिरसः स्थलम् ।. . - परिवृत्त्या समानीय निष्काम्यो सयोर्द्वयोः ॥ १५५ 25 अन्योऽन्याभिमुखौ कृत्वा खदेहालिमुखाङ्गुली। नितम्बाख्यौ विधीयेते नितम्बं तु तदा मतम् ।। १५ १५४ 1 ABO स्तौ। 2 ABC °ख्यौर्विधीयते।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy