SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ १३९ - गृध्रावलीनकम्] नृ०र० को०-उल्लास ३, परीक्षण १ . - भूमिश्लिष्टलताहस्ताङ्गुष्टावधिस्तु पृष्ठतः। .. प्रसृतश्चेन्महापक्षिवुद्धौ (? युद्धे) गृध्रावलीनकम् ॥ ॥ इति गृध्रावलीनकम् ॥ ७३ ॥ कव्यां यदार्धचन्द्रः स्यात् पक्षवञ्चितकोऽथवा। वक्षःस्थः खटकाहस्त परपाणिस्थितोऽपरः। सूचीपादस्तदा सूचीविद्धं सूच्यादिषु स्मृतम् ॥ ॥ इति सूचीविद्धम् ॥ ७४ ॥ 16 कुश्चितं पादमुत्क्षिप्य स्थापयेभूमिमस्पृशन् । तद्दिकः खटको हस्तो वक्षसि स्यात्तथा परः॥.. शिरःक्षेत्रेऽलपद्मश्च तथैवाङ्गान्तरं क्रमात् । .. 10 करणं सूचिसंज्ञं तद्गदितं विस्मये विदा ॥ ॥ इति सूचि ॥ ७५॥ तदैवांकांग(? वैकाङ्ग)रचितमर्धसूचीति सूचितम् ॥ .. १४३ .. ॥ इत्यर्धसूची:॥ ७६ ॥ करौ खटकदोलाख्यौ चारी च हरिणप्लुता। हरिणप्लुतमेतत् स्यारिणस्य लुते गते ॥ .... १४४ ॥ इति हरिणप्लुतम् ॥ ७७ ॥ .... बद्धा चारी तथा हस्तादूर्ध्वमण्डलसंज्ञितौ । अधिः सूची विवृत्तं च त्रिकं भ्रमरिकाश्रितम् । करणं परिवृत्तं तत् कीर्तितं नृत्यपण्डितैः ॥ १४५ 20 ॥ इति परिवृत्तम् ॥ ७८ ॥ .. दण्डपादां द्रुतं चारी कृत्वा नूपुरपादिकाम् । दण्डवद्यत्र हस्तः स्याद्दण्डपादं तदुच्यते॥ १५ ॥ इति दण्डपादम् ॥ ७९॥ . 25 'रेचयित्वा करावूर्वोवृश्चिकाटि निकुञ्य च ।.... भ्रमरी क्रियते चेत्स्यात्मयूरललितं तदा ॥ ..... ॥ इति मयूरललितम् ॥ ८०॥
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy