________________
१५८
नृ० र० को०-उल्लास ३, परीक्षण १ : विक्षिप्तम् विद्युद्धान्तां दण्डपादां चारी कृत्वा.क्रमादिह । उद्वेष्टितौ तथा चापवेष्टितौ रेचयेत् करौ॥. . १३० एकमार्गगतावग्रे पृष्ठतः पादयोः क्षिपेत् । :::: विक्षिप्तमभिनेयः स्यात्तेनोद्धतंपरिक्रमः॥
॥इति विक्षिप्तम् ॥६६॥ . .....
।
आक्षिप्य हस्तचरणं त्रिकं यत्र विवर्तयेत्। करं च रेचयेदन्यं तद्वदन्ति विवर्तितम् ॥
॥ इति विवर्तितम् ॥ ६७ ॥
१३२
___10
दोलापादाख्यचार्या चेत् कणे स्यात् करिहस्तकः।. क्रियापरः करो यत्र गजक्रीडनकं तदा ॥...... १३३ .
॥ इति गजक्रीडनकम् ॥ ६८॥ .. ::
१३४
___ 15
वक्षःस्थः कटकः पादः सूचीपाच ततं यदा। गण्डक्षेत्रे यदा वामो हस्तः स्यादलपल्लवः ॥ सूचीपादोऽथ वा सूचीमुखो वा नृत्यहस्तकः । गण्डसूची तदा प्रोक्त[1] कपोलालङ्कृतौ भवेत् ॥
॥ इति गण्डसूची ॥ ६९ ॥.... वृश्चिको विर्यदा हस्तौ लतारेचितकावुरः। समुन्नतं तदान्वर्थ करणं गरुडप्लुतम् ॥
॥ इति गरुडप्लुतम् ॥ ७० ॥ चार्यातिक्रान्तया यद्वा दण्डपादाख्यया द्रुतम् । उत्क्षिप्य पात्यमानेऽौ लशब्दं तालिकां करौ। कुरुतो यत्र तत् प्रोक्तं तललंस्फोटितं वुधैः ॥
॥ इति तलसंस्फोटितम् ॥ ७१ ॥ समस्या रूपृष्ठे निहितः चरणः परः। वक्षःस्थलो मुष्टिहस्तः स्यादर्धचन्द्रः कटीतटे। करणं पार्श्वजानुः स्यात् प्रोक्तं युद्धनियुद्धयोः॥
... ॥ इति पार्श्वजानुः ॥ ७२ ॥
20
१३७
25 ...
१३८