________________
.:
१२४
कुञ्चितम् नृ०र० को-उल्लास ३, परीक्षण १
१५७ वामपार्श्वेऽलपद्मः स्यादुत्तानो दक्षिणः करः। यदा तत् कुञ्चितं पादे सव्येऽग्रतलसंचरे। आनन्दनिर्भरसुरानन्दाभिनयने मतम् ॥
॥ इति कुञ्चितम् ॥ ५९॥ : .. पादमाक्षिप्तचारीकमाक्षिप्याक्षिप्य हस्तकौ । व्यावृत्तिपरिवृत्तिभ्यां ततो भ्रमरिकाविधौ । रेचितौ चेत् करौ स्यातां विवृत्तमुद्धते गले ॥ १२२
॥ इति विवृत्तम् ॥ ६०॥..... .. पाणिवस्तिकयुक्त्याऽदः सूचीपादेन जायते। निवर्तते विवृत्याथ प्रत्यावृत्याथ पाश्वतः ॥..... - १२३ 10 त्रिकं स्याद्विनतं चारी बद्धा पाणी द्रुतभ्रमौ। , : यत्र तद्विनिवृत्तं स्यात्तदुद्धतपरिक्रमे ॥
॥ इति विनिवृत्तम् ॥ ६१ ॥ पार्थाक्रान्ताचार्या वै कुर्यात् पादानुगौ करौ। पार्श्वक्रान्तं तदा यद्वाभिनेयवशगी करी।
15 परिक्रमेऽतिरौद्रस्य भीमलेनादिकस्य तत् ॥ ......... १२५ ।।
इति पाश्चैकान्तम् ॥ ६२॥ .... एकस्याङ्ग्रे पार्णिभागे समुन्नततरः परम् । कुञ्चितश्चेद् द्वितीयः स्यात् खटकाख्यस्य मध्यमा ॥ . १२६ वक्राङ्गुली तिलकयेल्ललाटं तन्निम्भितम् । अथवा हस्तकोऽन्त्र स्यावृश्चिकोऽत्र महेश्वरः। अभिनेय इति प्राहुत्यशास्त्रविशारदाः ॥
___॥ इति निशुम्भितम् ॥ ६३ ॥ चतुर्दिकं शिरःक्षेत्रे पृष्ठतो भ्रामितं द्रुतम् । ..... : भ्रामयेचरणं चेत् स्यात् विशुद्धान्तं तदाद्भुतम् ।.. 25 एतदप्यौद्धते प्रोक्तं नृत्यविद्भिः परिक्रमे ॥
॥ इति विद्युद्धान्तम् ॥ ६४॥ अतिक्रान्ताख्यचारीकमझिमग्रे प्रसारयेत् । चेत् प्रयोगानुगौ हस्तावतिक्षान्तं तदोच्यते ॥ १२९ : .
:..॥ इत्यतिकान्तम् ॥ ६५॥ ............ 30
20
-
-
:
1 ABO इत्यभिक्रान्तम् ।
....