SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ .. नृ० र० को०-उल्लास ३, परीक्षण १.. [आक्षिप्तम् विधायाक्षिप्तिकां चारी क्षिप्यते खटकामुखः । .. ... चतुरो वा तदाक्षिप्तं विदूषकपरिकले ॥ .. ... ॥ इत्याक्षिप्तम् ॥५१॥ .. वामस्याङ्ग्रेः कनिष्ठायाः समीपे स्यात् प्रसारितः। 5. तदैव स्तब्धवाहुः सन् वामः स्यादलपल्लवः ॥ १ वामेतरः करः किञ्चित् प्रसृतायोऽगलं तथा । परिक्रमेऽङ्गादादीनां विनियोगोऽस्य कीर्तितः ॥ ..... ॥ इत्यर्गलम् ॥ ५२ ॥ चरणो वृश्चिको यत्र स्वस्तिको रेचितौ करौ । __10 विच्युतौ च तदाकाशयाने वृश्चिकरेचितम् ॥ ॥ इति वृश्चिकरेचितम् ॥ ५३ ॥ बद्धामथ स्थितावर्ती चारों कृत्वा करौ यदि। . . उरोमण्डलिनौ कुर्यात्तदुरोमण्डलं मतम् ॥ ११६ ॥ इत्युरोमण्डलम् ॥ ५४॥ चारी चाषगतिर्यत्र दोलाख्यौ च यदा करौ।... उद्वेष्टितौ ततश्चापवेष्टितौ च क्रमाद्यदा। ..: तदावतं भवेदेतत् साध्वसादपसर्पणे ॥.... ॥ इत्यावर्तम् ॥ ५५॥ 15 ऊर्ध्वाङ्गुलितलः पाद ऊर्ध्वपार्थे प्रसारितः। तदग्रपृष्ठतः कार्यमेवमझान्तरेऽपि चेत् । ।...। सूत्रधारगतावेतदुक्तं तलविलासितम. .. १ ॥ इति तलविलासितम् ॥५६॥ वृश्चिकाङ्ग्रेर्यदाङ्गुष्ठो ललाटे तिलकं लिखेत् । तदा ललाटतिलकं विद्याधरगतौ स्मृतम् ॥ ११९ ॥ इति ललाटतिलकम् ॥ ५७ ॥ अर्ध्वजानुं विधायाथ दोलापादां यदाचरेत् । दोलापादौ करौ यत्र दोलापादं तदेरितम् ॥ १२० .॥ इति दोलापाम् ॥.५८ ॥ ........ ___1 BG यदेरितम् ।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy