SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १५३ ८६ ललितम्] नृ० र० को०-उल्लास ३, परीक्षण १ ... नितम्बकेशहस्तादिवर्तना दक्षिणे परे। - बद्धोऽन्यः करिहस्तः स्यात् पादश्वोद्धहितस्तथा । अङ्गान्तरं चेल्ललितं नृये स्यातां विलासिनि ॥ ॥ इति ललितम् ॥ ३१॥ * सूचीमुखकरे देहक्षेत्राहरेऽपसर्पति। ... सूचीपादेऽप्यपसृते चारी चेद्धमरी भवेत् । क्रमादङ्गान्तरेऽप्येवं वलिते वलितं मतम् ॥ ॥ इति वलितम् ॥ ३२॥ . ऊर्ध्वजानुयंदा चारी करौ चैव लताभिधौ। . ... इच्छयैकं तयोन्यस्येदुपयूर्ध्वस्य जानुनः। ..... - अङ्गान्तरे पुनश्चैवं दण्डपक्षे प्रकीर्तितम् ॥ ॥ इति दण्डपक्षम् ॥ ३३॥ .. . चारी च भ्रमरीं कृत्वा ततो नूपुरपाटिकाम् । एकेनैव तु पादेन रेचयेत्तद्गतं करम् । " द्वितीयं चेल्लताहस्तं तदा नूपुरमादिशेत् ॥ .. ... .... ॥ इति नूपुरम् ॥ ३४॥ खटकास्यौ नाभिदेशे हस्तौ स्यातां पराङ्मुखौ।..... . सूचीपादोऽन्येन युक्त्वा चा-पक्रान्तया युतः। तथैव स्यात् परः पादस्तदा पादापविद्धकम् ॥ ९० ॥ इति पादा[प] विद्धम् ॥ ३५ ॥ .. .., भुजङ्गत्रासितां चारी कृत्वा हस्तौ च रेचयेत् । .. वामपार्श्वे तु तत् ख्यातं भुजङ्गत्रस्तरेचितम् ॥ ॥ इति भुजङ्गत्रस्तरेचितम् ॥ ३६॥ .. भुजङ्गत्रासिता चारी दक्षेऽङ्घौ दक्षिणः करः।... ..... ... रेचितो स्याल्लताहस्तो भुजङ्गाञ्चितकं भवेत् ॥ ......: ९२ 25 . .... ॥ इति भुजङ्गाञ्चितम् ॥ ३७ ॥.. .... . . __.. - 1 ABO रेचिरम् । 2 ABO स्योलता। ... २० नृ० रत्न . .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy