________________
१५३
८६
ललितम्] नृ० र० को०-उल्लास ३, परीक्षण १ ... नितम्बकेशहस्तादिवर्तना दक्षिणे परे। - बद्धोऽन्यः करिहस्तः स्यात् पादश्वोद्धहितस्तथा । अङ्गान्तरं चेल्ललितं नृये स्यातां विलासिनि ॥
॥ इति ललितम् ॥ ३१॥ * सूचीमुखकरे देहक्षेत्राहरेऽपसर्पति। ...
सूचीपादेऽप्यपसृते चारी चेद्धमरी भवेत् । क्रमादङ्गान्तरेऽप्येवं वलिते वलितं मतम् ॥
॥ इति वलितम् ॥ ३२॥
.
ऊर्ध्वजानुयंदा चारी करौ चैव लताभिधौ। . ... इच्छयैकं तयोन्यस्येदुपयूर्ध्वस्य जानुनः। ..... - अङ्गान्तरे पुनश्चैवं दण्डपक्षे प्रकीर्तितम् ॥
॥ इति दण्डपक्षम् ॥ ३३॥ .. . चारी च भ्रमरीं कृत्वा ततो नूपुरपाटिकाम् । एकेनैव तु पादेन रेचयेत्तद्गतं करम् । "
द्वितीयं चेल्लताहस्तं तदा नूपुरमादिशेत् ॥ .. ... .... ॥ इति नूपुरम् ॥ ३४॥
खटकास्यौ नाभिदेशे हस्तौ स्यातां पराङ्मुखौ।..... . सूचीपादोऽन्येन युक्त्वा चा-पक्रान्तया युतः। तथैव स्यात् परः पादस्तदा पादापविद्धकम् ॥
९० ॥ इति पादा[प] विद्धम् ॥ ३५ ॥
.. .., भुजङ्गत्रासितां चारी कृत्वा हस्तौ च रेचयेत् । .. वामपार्श्वे तु तत् ख्यातं भुजङ्गत्रस्तरेचितम् ॥
॥ इति भुजङ्गत्रस्तरेचितम् ॥ ३६॥ ..
भुजङ्गत्रासिता चारी दक्षेऽङ्घौ दक्षिणः करः।... ..... ... रेचितो स्याल्लताहस्तो भुजङ्गाञ्चितकं भवेत् ॥ ......: ९२ 25 . .... ॥ इति भुजङ्गाञ्चितम् ॥ ३७ ॥.. ....
.
.
__.. - 1 ABO रेचिरम् । 2 ABO स्योलता।
... २० नृ० रत्न
.
.