SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १५४ ___10 नृ० र० को०-उल्लास ३, परीक्षण १ [छिन्नम् वैशाखं स्थानकं छिन्ना कटी यत्र क्रमात् करौ।. . अलपद्मौ कटीपार्वे तच्छिन्नं करणं भवेत् ॥ .. : ९३ . . ॥ इति छिन्नम् ॥ ३८ ॥ .. समयाक्षिप्तिका चारी करचोद्वेष्टितो भवेत् । वलितं च त्रिकं कृत्वा पादयोः स्वस्तिकं तथा ॥ ..... कुर्यात्तद्वद् द्वितीयान्तं (?) करौ साकं तथोल्वणी । करणं भ्रमरं नाम तद्वद्वत(? तचोद्धत) परिक्रमे ।। . ...' ॥ इति भ्रमरम् ॥ ३९ ॥ दण्डपक्षौ करो कुर्याद्दण्डपादां विधाय च। चारी प्रमोदनृत्ये स्यात् करणं दण्डरेचितम् । केचित् प्रयोगमप्याहुरत्योद्धतपरिक्रमे ॥ ९६ ॥ इति दण्डरेचितम् ॥ ४०॥ .... पाणी वक्षास्थितौ तत्र वामश्चेदलपल्लवः। चतुरो दक्षिणोशिस्तूद्धहितश्चतुरं भवेत् । अनेनाभिनयेत् सूची विस्मये कञ्चुकिस्थिताम् ॥....... ॥ इति चतुरम् ॥४१॥ विधाय वामे सूची च द्रुतापसरणान्विताम् । तत्पार्श्वे दक्षिणं न्यस्य कटिरेचितमाचरेत् ॥ . अथवा भ्रमरी कुर्वन् व्यावृत्तपरिवर्तितौ। . . करौ कृत्वा चातुरस्यं नर्तको विदधाति चेत् ॥ कटिभ्रान्तं तदा ज्ञेयं यतीनां परिपूरणे । ....... ... तालान्तरालगानां तु तथा गतिपरिक्रमे । नियोगः प्रोच्यते सद्भिः कटिभ्रान्तविधानगः ॥...........१०० ॥इति कटिंभ्रान्तम् ॥ ४२॥ उद्वेष्टितविधानेनाधो.यात्येकः परस्परः। .. अर्ध्वं यायाद्विप्रकीर्णो ताहगावृत्तिपेशलौ ॥ उत्तानरेचितश्चैको वक्षाक्षेत्रगतस्ततः। परोऽधोमुखगो यत्र रेचितः स्थानकं गतः (१ ततः)। आलीढं व्यंसितं योज्यं महाकपिपरिक्रमे ॥ .. ... ॥ इति व्यंसितम् ॥ ४३ ॥ ........ 15 20 ॐ 30. . . . . .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy