SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [पूर्णित १५२ १० र० को०-उल्लास ३, परीक्षण १ पार्थक्षेत्राभाम्यमाणे अवं व्यावर्तनेन तु। । परिवर्तनतोऽधश्च करे चरणयोः पुनः ॥ . . . . जङ्घास्वस्तिकतः पश्चादपक्रान्तां विहाय च । .. तद्दिक्थे चरणे वामः करो दोलानिधो यदा। 5. करणं घूर्णितं प्रोक्तं तदा मृत्यविशारदैः ॥ ॥ इति पूर्णितम् ॥ २५ ॥ 10 _ मण्डलं स्थानकं कृत्वा हृदिस्थं खटकामुखम् । .. सूचीमुखं चापसार्य यदा तस्यान्तिके नयेत् ॥ उद्घटितोऽधिपाच च सततं त्वपसारणे । तदोर्ध्वरेचितं प्रोक्तमसमञ्जलचेष्टने ॥ ॥ इत्यर्धरेचितम् ॥ २६॥ . चरणं कुञ्चितं कृत्वोजानुं चारिकां यदा। कृत्वा तदिग्भवं हस्तमलपझं विधाय वा ।। अरालं चोवदनं पक्षे वञ्चितकं तथा । कृत्वा जानु स्तनक्षेत्रे नीत्वा हस्तस्तथापरः। .. खटकाख्यस्तदेवोर्ध्वजानुसंज्ञं प्रजायते ॥ . .. - ॥ इत्यूर्वजानु ॥ २७ ॥ .. रेचितो यत्र वामः स्यात् करः कव्यामथेतरः। पादावुपेतापमृतौ तदा करणमीरितम् । अर्धमत्तल्लिसंज्ञं च नियुक्तं तरुणे मदे॥ ॥ इत्यर्धमत्तल्लि ॥ २८ ॥ . 2012 रेचितो दक्षिणो हस्तः पादः सव्यो निकुहितः। - दोला चैव भवेद्वामस्तद्रेचकनिकुहितम् ॥ . . ॥ इति रेचकनिकुट्टितम् ॥ २९ ॥ गुल्फो च स्वस्तिकीकृत्य पादौ यत्रापसर्पयेत् । ... करयोयुगपद्यत्रोद्वेष्टनं चापवेष्टनम् ।...... एवं मुहुमुहुयंत्र तन्मत्तल्लि मदे स्मृतम् ॥...... ॥ इति मत्तल्लि ॥ ३० ॥.. .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy