SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भुजङ्गत्रासितम्] नृ० र० को०-उल्लास ३, परीक्षण १ ...हस्त आक्षिप्यते चाटिरेवमेवाङ्गकं पुनः। । र अपरं क्रियते यत्र विक्षिप्ताक्षिप्तिकं तु तत् ॥ विनियोज्यं गतौ चैतदागतौ च विचक्षणः। : प्राधान्याचरणस्येदं न तथा मन्वते परे ॥ १ यतो वाक्यार्थधीहस्ताभिनयस्यानुसारिणी।" प्राधान्यतो हस्तकानां नृत्यमानपरं त्विदम् ॥ अन्यदङ्गमतस्तालानुसंधाने चिकीर्षतः। अन्तरालानुसंधाने गतीनां च परिक्रमे । योज्यं करणमेताहगिति तद्वेदिनां मतम् ॥ ॥ इति विक्षिप्ताक्षिप्तिकम् ॥२१॥ भुजगन्नासितां चारी विधायाक्षिप्य कुश्चितम् । अजिं विधायोरुकटीजानु व्यस्त्रं विवर्तयेत् ॥ एकदोलाकरं कृत्वा तथान्यं रवटकामुखम् । व्यावृत्तिपरिवृत्तिभ्यां भुजङ्गवासितं तु तत् ॥ ॥ इति भुजङ्गनासितम् ॥ २२ ॥ नितम्बश्चतुरस्रो वा करोऽलाता च चारिका । दक्षिणाओं तथा वामे तूर्वजानुस्तथैव चेत् । अङ्गान्तरं तदालातं ललिते वृत्त ईरितम् ॥ .... ॥ इत्यलातम् ॥ २३॥ . वृश्चिकं चरणं कृत्वा तत्पक्षस्थं कर पुनः। अरालं शीर्ष आधाय वेगानासाप्रदेशतः ॥ . कृतो वक्षस्यरालोऽन्यस्तद्विख्यातं निकुञ्चितम् । योज्यमुत्पतनोन्मुख्य वितर्कादौ च सूरिभिः । एके पताकसूच्यास्यावपि नालाग्रगौ जगुः ॥ . ... ॥ इति निकुञ्चितम् ॥ २४॥ 25 .. 1 After अलातम् ॥ २३ ॥ ABo give the following description of विक्षिप्त which has its proper place after अतिक्रान्तम् ॥ ६५ ॥ The meaning of the verses is the same but readings differ: que trai दण्डपादां क्रमाच्चार्यों विधायः चेत् । उद्वेष्टितं तदा चापवेष्टितं करयोः क्रमात् ॥ एकमार्गयोः कृत्वा रेचयेदयपृष्टयोः । पार्श्वयोर्विक्षेपे तो हि विक्षिप्तं तु तदा भवेत् । अभिनेयस्तथैतेन वीरोद्धतपरिक्रमः॥ ..
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy