________________
निकुहम्।
५६
० २० को०-उल्लास ३, परीक्षण १ अर्यात्तदा प्रविज्ञेयं बुधैः स्वस्तिकरेचितम् । . वृत्ताभिनयने तच प्रहर्षादौ नियोजितम् ॥
॥ इति स्वस्तिकरेचितम् ॥ १६ ॥ मण्डलं स्थानकं कृत्वा चतुरस्त्रं समाश्रितः। स्कन्धशीर्षे करं नीत्वा दक्षद्वेष्टनाश्चितम् ॥ पतन्तेत्पतनाविष्टकनिष्टायङ्गुलित्रयम् ।.... अलपद्मीकृत्य तथोहितेऽडौ च दक्षिणे ॥ आविद्धवक्रतां नीते चतुरस्त्रीकृते ततः। अनेनैव यथा वामपाण्याची यत्र तद्विदा ॥ क्रियते तत्र विज्ञेयं करणं तु निकुहितम् ।। आत्मसंभावनाख्यानपरे वाक्ये प्रकीर्तितम् ॥
... ॥ इति निकुटम् ॥ १७ ॥
. ५८
10
____
६०
तदेवार्धनिकुह स्यादेकेलाड्रेन निर्मितम् ।। तत्रैवार्था(? थै) लियुज्येताप(म)रूढवचनोक्तिके ॥
॥ इत्यर्धनिकुट्टम् ॥ १८ ॥ . .
६१ . .."
16
20
विधाय भ्रमरी पार्श्वे मण्डलस्थानमाश्रितः। .. . छिन्नां कटीं विधायैकां बाहुशीर्षे च पल्लवम् ॥ ..... करं कृत्वाङ्गान्तरेण यत्रैवं क्रियते पुनः। एवं त्रिचतुरावृत्त्या कटीछिन्नं तु विस्मयें ॥
॥ इति कटीछिन्नम् ॥ १९॥ वैष्णवस्थानके स्थित्वा चारीमाक्षिप्तिका चरन् । अपक्रान्तां ततः कृत्वा स्वस्तिकं च करद्वये ॥ दक्षिणो नाभिदेशस्थः खटकालुखसंज्ञकः। अर्धचन्द्रस्तथा कव्यां कृतं पाव च सन्नतम् ॥ अन्यदुद्वाहितं यत्रावृत्तयोगान्तरैस्तथा । ....... तत् कटीसममादिष्टं जर्जरत्याभिमन्त्रणे ॥
॥ इति कटीसमम् ॥ २० ॥ व्यावय॑ते करो यस्तु तत्पक्षेनि बहिः क्षिपेत् । . अन्यस्तु चतुरस्त्रः स्यात् पूर्वोऽथ परिवर्त्यते ॥
.:...
.
६५
25
25