________________
दिक्स्वस्तिकम् ]
नृ० २० को०-उल्लास ३, परीक्षण १
कराङ्गिरचितो यत्र स्वस्तिको त्रुटिताङ्गका अग्रतः पृष्ठतः पार्श्वे तद् दिवखस्तिकमुच्यते ॥ स्वाद्गीत परिवर्त्तेऽस्य विनियोगः प्रकीर्तितः । स्वस्तिकोक्तयन्तरेषु स्यात् खस्ति [क]प्रक्रिया त्वियम् ॥ ॥ इति दिक्वस्तिकम् ॥ ११ ॥
*
आविद्धां रचयन चारीं पादमश्चितमाचरेत् । करौक्रमाद्रचितौ स्तो यत्रोन्मत्तं तु तद्भवेत् । सौभाग्यादिसमुद्भूते गर्ने विद्वद्भिरीरितम् ॥
॥ इत्युन्मत्तम् ॥ १२ ॥
*
लताहस्तौ समनखौ चरणौ संयुक्तौ मिथः । देहः खाभाविकः प्राक् प्रवेशे समनखं तु तत् ॥ ॥ इति समनखम् ॥ १३ ॥
चतुरस्रं समास्थाय हस्तौ तु चतुरखितौ । व्यावर्त्य दक्षिणं हस्तं मुहुर्निष्काशयन् भजेत् ॥ आक्षिप्तमथ तं हस्तं शुकतुण्डाकृतिं नयन् । पातयेद्दक्षिणस्योरोरुपर्यत्रापरः करः ॥ वामे दक्षस्थितो यत्र खटकामुखसंज्ञकः । अपविद्धं तदेव स्यात् कोपासूयार्थदर्शने ॥ ॥ इत्यपविद्धम् ॥ १४ ॥
नासादेशं गतो यत्र व्यावर्तपरिवर्तनम् । कृत्वा धत्ते लपद्मत्वं करिहस्तस्तदाश्चितम् । स्वस्यातिकौतुकायोज्यं सम्मुखप्रेक्षणे हि तत् ॥ ॥ इत्यञ्चितम् ॥ १५ ॥
*
विधाय चतुरस्रः सन् हंसपक्षौ द्रुतभ्रमौ । शीर्षादूर्ध्वमधो नीत्वा व्यावर्तपरिवर्तितैः ॥ आविद्धव तावेव वक्षसि खस्तिकीकृतौ । कट्यां नीत्वा ततः पक्षप्रद्योतकविधानतः ॥ चारों तद्वरागां कृत्वा बहित्थं स्थानकं ततः ।
उन
她
४६
४७
-४८
5
द
४९
OI
५१
५०११
५३
५२
५५
10
15
20
ES
५४२०