SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नृ० र० को०-उल्लास ३, परीक्षण १ को०-उलास ३: परीक्षण १४८ वक्षःस्वस्तिकम . वक्षास्थितौ करौ कृत्वा रेचितौ चतुरस्रितौ । आसुग्ने वक्षसि पुनर्यन व्यावर्तितेन तौ ॥ ....... ३४ . आनीय स्वस्तिकीभूतौ स्वस्तिकौ चरणौ तथा ।। ३५ . अंसयुग्ममनाभुग्नं तद्वक्षःस्वस्तिकं सत्तम् । लज्जानुतापयोस्तज्ज्ञैर्विनियोगोऽस्य कीर्तितः॥ ३६ ॥ इति वक्षःस्वस्तिकम् ॥ ६॥ . . उद्वेष्टितेन लिष्कस्य पाणी व्यावर्तिताञ्चितौ। सममुत्प्लुत्य कुरुते कराशिस्वस्तिकं यदा ॥ तदा स्वस्तिकमाख्यातं परान्वेषणभाषणे। .. ____ 10 तथा निषेधरामस्ये कचिद्युद्धपरिक्रमे ॥ : १० ॥ इति स्वस्तिकम् ॥ ७॥ ... वक्षाक्षेत्रे करौ कृत्वा व्यावर्तनमधोर्ध्वगौ। . पार्श्वयोश्च ततः क्षिप्त्वा द्रुतभ्रममधोमुखम् ।। हंसपक्षं करं चान्यं वक्ष आनीय तादृशम् । . . 15: : निष्कामयेत्ततः सूचीपादौ यत्र प्रयोजितौ ।। :::::: आक्षिप्तरेचितं तत् स्यादनेनाभिनयेत् सुधीः । - परिग्रहस्याचरितं तथा त्यागपरम्परा ॥ ॥ इत्याक्षिप्तरेचितम् ॥ ८॥ उद्वेष्टनक्रियां कृत्वा विक्षिप्येते करौ यदा। 20... चारी विधायापकान्ता रच्यमानेऽपवेष्टने ॥ कृत्वान्यचरणं सूची यत्राधिकरसंभवम् । खस्तिकं रचयेत् तत् स्यात् पृष्ठस्वस्तिकसंज्ञकम् । विनियोगे स्वस्तिकोक्ते नियोज्यं नृत्यकोविदैः ॥ : ॥ इति पृष्ठस्वस्तिकम् ॥९॥ करिहस्तो दक्षिणः स्यादितरः खटकामुखः।। पादौ हृत्स्वस्तिको यत्र तदर्धस्वस्तिकं भवेत् ॥ ४४ केचित् करिकरस्थाने पक्षवञ्चितकं जगुः। कटिस्थमर्धचन्द्रं च पक्षप्रद्योतकं न वा ॥ ....................... ॥ इत्यर्धस्वस्तिकम् ॥ १०॥ ... 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy