SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ए . लीनम् ] . मृ० २० को०-उल्लास ३, परीक्षण १ ... व्यावृत्त्य दक्षिणं पार्श्वमागते करयोयुगे। ६. परिवर्तनतो वामं पार्श्व सनतमाश्रिते॥ : २३ कुचक्षेत्रं श्रितो यत्र हस्तः पुष्पपुटो भवेत् । ....... तलपुष्पपुटं तत् स्यात् पादेऽग्रतलसञ्चरे ॥... २४ रङ्गे पुष्पाञ्जलिक्षेपे लजिते योषितामपि। यदान्यकरणादेतदनु स्यात् करणं तदा । एतत् करक्रियां त्यक्त्वा पाह्या तत् करणानुगा॥.. ॥ इति तलपुष्पपुटम् ॥ १॥ .. . ग्रीवानतांसकूटं च भवेद्यत्र निहश्चितम् ।.. ऊर्ध्वमण्डलिनौ हस्तौ विधाय हृदयेऽञ्जलिः। यत्र तत्करणं लीनं वल्लभाभ्यर्थने स्मृतम् ॥ ॥ इति लीनम् ॥ २॥ हृदयाभिमुखौ हस्तावाश्लिष्टमणिबन्धको। . . . . समं स्वस्तिकतां नीतौ व्यावृत्तपरिवर्तितौ ॥ :.... २७ उत्तानौ पातयेदूर्वोयत्र तवर्तितं मतम् । . . पताको पातयेत्तौ हि यत्रासूया प्रयुज्यते ॥ .... २८ क्रोधेऽधोवदनौ स्यातां निघृष्टौ तौ तथाविधौ। ... विनियोगवशादन्ये शुकतुण्डादिका इह ॥ ॥ इति वर्तितम् ॥३॥, व्यावृत्तिपरिवृत्तिभ्यां समं वक्षसि चेत् करौ। कृत्वाक्षिप्तिकया चायाँ परिवर्त्य च संहतौ ॥ ३० 'वक्षो नीत्वा निधीयेते शुकतुण्डावधोमुखौ। एवं कृत्वा ततश्चारी बद्धां कृत्वा स्थितियंदा। । . क्रियते वलितो स स्यान्सुग्धस्त्रीत्रीडिते स्मृतम् ॥ ३१ । ॥ इति वलितोसें ॥४॥ मण्डलं स्थानकं कृत्वा चतुरस्रौ करो ततः। .... विदध्याद्विच्यवां चारीनूर्ध्वमण्डलितौ करी ॥ उद्वेष्टितेन कृत्वा तौ विदध्यात् स्वस्तिकाकृती। मण्डलखस्तिकं तत् स्यात् प्रसिद्धार्थावलोकने ॥ ॥ इति मण्डलस्वस्तिकम् ॥ ५॥... 30 15 20 25 : : - -- _ 1 ABO वक्षौ।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy