________________
ए
.
लीनम् ] . मृ० २० को०-उल्लास ३, परीक्षण १ ... व्यावृत्त्य दक्षिणं पार्श्वमागते करयोयुगे। ६. परिवर्तनतो वामं पार्श्व सनतमाश्रिते॥
: २३ कुचक्षेत्रं श्रितो यत्र हस्तः पुष्पपुटो भवेत् । ....... तलपुष्पपुटं तत् स्यात् पादेऽग्रतलसञ्चरे ॥... २४ रङ्गे पुष्पाञ्जलिक्षेपे लजिते योषितामपि। यदान्यकरणादेतदनु स्यात् करणं तदा । एतत् करक्रियां त्यक्त्वा पाह्या तत् करणानुगा॥..
॥ इति तलपुष्पपुटम् ॥ १॥ .. . ग्रीवानतांसकूटं च भवेद्यत्र निहश्चितम् ।.. ऊर्ध्वमण्डलिनौ हस्तौ विधाय हृदयेऽञ्जलिः। यत्र तत्करणं लीनं वल्लभाभ्यर्थने स्मृतम् ॥
॥ इति लीनम् ॥ २॥ हृदयाभिमुखौ हस्तावाश्लिष्टमणिबन्धको। . . . . समं स्वस्तिकतां नीतौ व्यावृत्तपरिवर्तितौ ॥ :.... २७ उत्तानौ पातयेदूर्वोयत्र तवर्तितं मतम् । . . पताको पातयेत्तौ हि यत्रासूया प्रयुज्यते ॥ .... २८ क्रोधेऽधोवदनौ स्यातां निघृष्टौ तौ तथाविधौ। ... विनियोगवशादन्ये शुकतुण्डादिका इह ॥
॥ इति वर्तितम् ॥३॥, व्यावृत्तिपरिवृत्तिभ्यां समं वक्षसि चेत् करौ। कृत्वाक्षिप्तिकया चायाँ परिवर्त्य च संहतौ ॥
३० 'वक्षो नीत्वा निधीयेते शुकतुण्डावधोमुखौ।
एवं कृत्वा ततश्चारी बद्धां कृत्वा स्थितियंदा। । . क्रियते वलितो स स्यान्सुग्धस्त्रीत्रीडिते स्मृतम् ॥ ३१ ।
॥ इति वलितोसें ॥४॥ मण्डलं स्थानकं कृत्वा चतुरस्रौ करो ततः। .... विदध्याद्विच्यवां चारीनूर्ध्वमण्डलितौ करी ॥ उद्वेष्टितेन कृत्वा तौ विदध्यात् स्वस्तिकाकृती। मण्डलखस्तिकं तत् स्यात् प्रसिद्धार्थावलोकने ॥ ॥ इति मण्डलस्वस्तिकम् ॥ ५॥...
30
15
20
25
:
:
-
--
_
1 ABO वक्षौ।