________________
७७६
___10
नृ० र० को०-उल्लास ३, परीक्षण १ [शुद्धकरणानि नूपुरं पानापविद्धं भुजङ्गवस्तरेचितम् । [खुजङ्गाञ्चितछिन्ने च भ्रमरं दण्डरेचितम् ।] . चतुरं च कटिनान्तं व्यंसित क्रान्तसित्यपि ॥ वैशाखरेचितं पार्श्वनिकुद चक्रमण्डलम् । वृश्चिकं लतावृश्चिकं तथा वृश्चिककुहितम् ॥ ... अथाक्षिप्तं चार्गलं च तथा वृश्चिकरेचितम् ।.. उरोमण्डलमावर्त तथा तलविलालितम् ॥ . ललाटतिलक दोलपादकं कुञ्चितं तथा । विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुस्मितम् ।। विद्युद्धान्तमतिक्रान्तं विक्षिप्तं च विवर्तितम् ।. गजक्रीडितकं गण्डस्तूचि स्याङ्गरुडप्लुतम् ॥... तललंस्फोटितं पार्थजानु गृध्रावलीनकम् । सूचीविद्धं सूचि चाधसूची स्याद्धरिणप्लुतम् ।। परिवृत्तं दण्डपादं मयूरललितं ततः । :. प्रेडोलितं सन्नतं च लर्पितं करिहस्तकम् ॥ प्रसर्पितमपक्रान्तं नितम्ब स्खलितं ततः। .... सिंहविक्रीडितं सिंहाकर्षितं चावहित्थकम् ।। ........ निवेशमेलकाक्रीडमुवृत्तं जनितं तथा। तलसंघट्टितं विष्णुकान्तं चोपसृतं तथा ॥ लोलितं मदस्खलितं वृषभक्रीडितं ततः। संभ्रान्तमुद्धाटितं च विष्कुम्भ शकटास्यकम् ॥............ जरूवृत्ताभिधं चैव नागापसर्पितं तथा । ....... गङ्गावतरणं चेत्थमष्टोत्तरमुदीरितम् ॥ ..... करणानां शतं पूर्णमङ्गहारोपयोगिकम् । ..... . अन्यानि सन्ति भूयांसि गतिस्थित्यादियोगतः॥.... अङ्गानां मेलके तानि खयमूद्यानि पण्डितः।
प्रायेण व?न)र्तनारम्भे समौ पादौ लताकरौ ॥ __ चातुरस्यं शरीरे च विशेषोऽथो यथास्थितः। चारीमध्यर्धिकामेते दक्षिणे चरणेऽग्रगे॥
म २२.. . ..... 1- AB क्लीडनकम् । 20 तथा । 3 AB करह। 4 A. Natyasastra-and- ... other works such as S. R. give Viskambha; but Monier Williams on the authority of Vopadeva gives विष्कुम्भ. also..
__20
.
.