SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ - मेदपाटदेशाधीश्वर-श्रीकुम्भकर्णनृपति-विरचितः र नृत्य रत्न कोशः। EP. तृतीयोल्लासे प्रथमं परीक्षणम् । ....[मङ्गलम् ।] . यस्मिन् समस्तकरणानि न कारणानि योऽनङ्गहारविजयी च नवाङ्गहारः। यश्चाङ्गहाररुचिरामलनृत्यकारी . , नारीकृतार्थतनुमीशमहं नुवे तम् ॥ करणान्यथ वक्ष्यन्ते नृत्यस्य करणालि वै। शुद्धानि भरतोक्तानि वसुखेन्दु'१०८ मितानि च ॥ करपादाद्यङ्गकस्य क्रिया रसनिरन्तरा।" सविलासानुकरणं नृत्यादि करणं तु तत् । अथोद्देशं वदे तेषां लक्षणं च सविस्तरम् ॥ [शुद्धकरणानि ।] ... " तलपुष्पपुटं लीनं वर्तितं वलितोरु च। .. मण्डलस्वस्तिकं वक्षःस्वस्तिकं स्वस्तिकं ततः ॥ आक्षिप्तरेचितं पृष्ठस्वस्तिकं चार्धपूर्वकम् । स्वस्तिकं दिक्वस्तिकं चोन्मत्तं समनखं ततः ॥ अपविद्धं सञ्चितं च तथा स्वस्तिकरेचितम् । निकुद्दमर्धनिकुहूं कटिच्छिन्नं कटीसमम् ॥ विक्षिप्ताक्षिप्तकं नाम भुजगन्नासितं तथा। । अलातं निकुञ्चितं च घूर्णितं चाधरेचितम् ॥ ऊर्ध्वजान्वर्धमत्तल्लि स्याद्रेचकनिकुहितम् । ....... .........मत्तल्लि ललितं चैव वलितं दण्डपक्षकम् ॥ ...... FREE: AB :put. १०८ after वसु । 2 AB :त्याद । 3 0 °देशवदे। 4 B मतः। 5 AB उन्नतं। ... ......... १९ नृ० रन
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy