SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [ 41 ] वाद्यरत्नकोश (Ms. 9934. Central Libarary, Baroda) । पत्र ६.a. इति राजाधिराजश्रीकुंभकर्णमहीमहेंद्रण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां वाद्यरत्नकोशे ततोल्लासे एकतंत्रीलक्षणं प्रथम परीक्षणं समाप्तं ।। .पत्र १३ a. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडश.. साहस्र यां संगीतमीमांसायां वाद्यरत्नकोशे ततोल्लासे नकुलादिपरीक्षणं समाप्तं । पत्र २४ १. इति श्रीराजाधिराजश्रीकंभकर्णमहीमहेंद्रविरचिते संगीतराजे षोडश- साहस्र यां संगीतमीमांसायां वाद्यरत्नकोशे ततोल्लासे मत्तकोकिलालक्षणं तृतीयं परीक्षणं ।। पत्र ३७ a. इति श्रीसरस्वतीरससमुद्भ तकैरवोद्याननायकेन, अभिनवभरताचार्येण, मालवांभोधिमाथमंथमहीधरेण, योगिनीप्रसादासादितयोगिणीपुरेण, मंडलदुर्गोद्धरणोद्धृतसकलमंडलाधीश्वरेण, अजयमेरुजयाजेयविभवेन, यवनकुलाकालकालरात्रिरूपेण, शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोद्ध लनधर्षितनागपुरेण,अर्बुदाचलग्रहण संदर्शिताचलाभूतप्रतापेण, गूर्जराधी[शधी रत्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभलमेरुनवीन- निर्मितपराजितसुमेरुणा, श्रीचित्रकूटभौमस्वर्गतायथार्थीकरणरचितचारुपथेन, मेदपाट समुद्रसंभवरोहिणीरमणेन, अरिराजमत्तमातंगपंचानेन, प्ररूढपत्रयवनदवदहनदवानलेन, प्रत्य थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तडेन, वैरिवनितावैधव्यदीक्षादानदक्षोडको- दंडदंडमंडिताखंडभुजादंडेन, भूमंडलाखंडलेन, श्रीचित्रकूटविभुना, अध्युष्टतमनरेश्वरेण, गजनरंतुरगाधीशराजत्रितयतोडरमल्लेन, वेदमार्गस्थापनचतुरानने [न], याचककल्पनाकल्पद्र मेण, वसुंधरोद्धरणादिवराहेण, परमभागवतेन, जगदीश्वरीचरण किंकरेण, भवानीपतिप्रसादाप्ता- पसादवरप्रसादेन, राजगुर्वादिबिरुदावलीविराजमानेन, राजाधिराजश्रीमोकलेन्द्रनंदनेन, राजाधिराजश्रीकुंभकर्णमहीमहेंद्रोण विरचिते संगीतराजे पोडशसाहस्र यां संगीतमीमांसायां वाद्यरत्नकोशे ततोल्लासे किंनरीपरीक्षणं चतुर्थ समाप्तं ।। ततोल्लासः समाप्तः ।। पत्र ४२ b. इति श्री राजाधिराजश्रीकुंभकर्णविरचिते संगीत राजे पोडशसाहन यां ... संगीतमीमांसायां वाद्यरत्नकोशे सुशिपिरोल्लासे वंशनिरूपणपरीक्षणं प्रथमं समाप्तं ।। .....पत्र ५२ ... इति श्रीकुंभकर्णविलासे (? विरचिते) संगीतराजे पोडशसाहस्र यां संगीतमीमांसायां वाद्यरत्नकोशे सुशि(पि)रोल्लासे वंशसंबंधिस्वरोत्पत्तिपरीक्षणं द्वितीयं समाप्ति समगादिति ।। श्री ॥ .. पन ५३ a. - इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे पोडशसाहन यां .. संगीतमीमांसायां वाद्य रत्नकोशे सुशि (पि) रोल्लासे दोषपरीक्षणं तृतीयं ।। पत्र ५५ ३. इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन, अभिनवभरताचार्यण, - मालवांभोधिमाथमहीधरेण, योगिनीप्रसादासादितयोगिनीपुरेण, खंडलदुर्गाद्धरणोद्धृतसकल मंडलाधीश्वरेण, अजयमेरुजयाजयविभवेन, यवनकुलाकालकालरात्रिरूपेण, शाकंभरीरमण- परिशीलनपरिप्राप्तशाकंभरीतोपितशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोळू लनर्पितनागपुरेण, अर्बुदाचलग्नहांसंदर्शिताचलाद्भुतप्रतापेण, गोर्जराधीशधीरत्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभलमेरुनवीननिर्मितपराजितसुमेरुणा श्रीचित्रकूटभौमस्वगतायथार्थीकरणरचितचारुतर.. पथेन, मेदपाटसमुद्रसंभवरोहिणीरमणेन, अरिराजमत्तमातंगपंचानेन, प्ररूढपनयवनदवदवा
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy