SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [ 40 ] राजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे अनुभावोल्लासे प्रवासाद्यनुभाववर्णनं . चतुर्थ परीक्षणं ।। उल्लासश्च समाप्तः । श्री पत्र ६१ b. इति श्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे पोडशसाहस्र यां संगीत- ... मीमांसायां रसरत्नकोशे व्यभिचारिसंज्ञकोल्लासे निर्वेदादिरसनिरूपणं प्रथमं परीक्षणं ।। पत्र ६२ b. इति श्रीराजाधिराजमहामंडलेश्वरमहाराणाधीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे पोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे अनुभावोल्लासे प्रतिरसं भावावस्थानसूचकं नाम द्वितीयं परीक्षणं समाप्तं ।। __ पत्र ६५ b. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेंद्रण विरचिते संगीतराजे पोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे व्यभिचारिभावोल्लासे रससंकरादिनिरूपणं तृतीयं । परीक्षरणं ।। पत्र ६६ b. यं प्रासूत समस्तराज[]शिरोरत्नं नृपो मोकलः सौभाग्यकनिकेतनं गुणवतीसौभाग्यदेवीसुतः। आचंद्रार्कमुद(? दे)हेतुरधिकं संगीतराजश्चिरं जीयात् कुंभनर रेश्वरेण रचितस्तेन (? नो)विकल्पाश्रु (ल्पद्रु)रणा ॥ १४ श्रीमद्विक्रमकालतः परिगते नंदाभ्रभूत्तक्षितौ (तक्षितौ)। .. [१५०६] वर्षेऽक्षाद्रचनलेंदुशाकसमये १३७४ संवत्सरे च ध्रुवे । ऊर्जे मासि तिथौ हरे रविदिने हस्तक्षयोगे तथा योग (गे) चाभिजिति स्फुटोऽयमभवत्संगीतराजाभिधः ॥ १५ ग्रंथेऽत्र पञ्चोत्तररत्नकोशा उल्लाससंज्ञा खलु विंशतिश्च । परीक्षणानां गदिता ह्यशीतिः संख्यासहस्राणि च पोडशात्र ॥ १६ ॥ चंडीशश [तक व्याकरणेन गीतगोविंदवृत्त्या सुकृतं यदत्र । . संगीतराजेन च तेन चंडी हरिहरः प्रीतिमवाप्नुवन्तु ।। १७ ।। । इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवांभोधिमाथमंथमहीघरेण योगिनीप्रसादासादितयोगिनीपुरेण मंडलदुर्गोद्धरणोद्ध तसकलमंडलाधीश्वरेण . अजयजयाजयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंरीप्रमुखशक्तित्रयेण नागपुरोद्धू लनधषितनागपुरेण अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेन गूर्जराधीशधीरत्वोन्मूलनप्रचंडपवनेन श्रीमत्कुंभलमेरुनवीननिर्मितसुमेरुणा श्रीचित्रकूटभौमस्वर्गीकृतयथार्थकरणरचितचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातंगपंचाननेन प्ररूडपत्रयवनदवदहनदवानलेन प्रत्यथिपृथिवीपतितिमिरततिनिरा- ... करणप्रौढप्रतापमार्तडेन वैरिवनितावैधव्यदीक्षादानदक्षोडकोदंडमंडिताखंडभुजादंडेन भू-. .. मंडलाखंडलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरंतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पनाकल्पद्र मेण वसुंधरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिकरेण भवानीपतिप्रसादाप्तापसादवरप्रसादेन राजगुर्वादिविरुदावलीविराजमानेन राजाधिराजमहाराजमहाराणाश्रीमोकलनंदेन राजाधिराजश्रीकुंभकर्णेन विरचिते संगीतराजे पोडशसाहन यां सगीतमीमांसायां रसरत्नकोशे संचारिभावोल्लासे ग्रंथसमाप्ति (?:) परीक्षणं चतुर्थ समाप्तं ।। शिवमस्तु । श्री
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy