SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ [ 42 ] नलेन, प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तडेन, वैरिवनितावैधव्यदीक्षादान दक्षोद्दण्डकोदंडदंडमंडमंडिताखंडभुजादंडेन, भूमंडलाखडनेन श्रीचित्रकूट विभुना, अध्युष्टतमनरेश्वरेण, गजनरतुरगाधीशराजत्रितयतोडरमल्लेन, राजगुर्वादिविरुदावलीविराजमानेन, राजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे वाद्यरत्नकोशे सुशि (पि) रोल्लासे पादादिपरीक्षणं चतुर्थं समाप्तं । उल्लासश्च समाप्तः ।। पत्र ६३ b. इति श्रीराजाधिराजमहीमहेंद्रश्रीकुंभकर्णविरचिते संगीत राजे वाद्यरत्नकोशे घनोल्लासे मार्गतालपरीक्षणं प्रथमं समाप्तं ।। N.B. Three Pariksaņas of this Ullāsa are wanting. So does the whole of Avanaddhollasa. The Ms. at the beginning and at the end is . named Ghanollāsa-pustakam. . ____पाठ्यरत्नकोश ( Ms. 9932. Central library, Baroda ) पत्र ५ b. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे पाठ्यरत्नकोशे अनु-.... क्रमणिकोल्लासे कर्तृ प्रशंसानाम प्रथमं परीक्षणं ।। . ___ पत्र ८ १. इति श्रीराजाधिराजमहीमहेंद्रश्रीकुंभकर्णविरचिते पाठ्यरत्नकोशे अनुक्रमणिकोल्लासे आरंभसमर्थनं नाम द्वितीयं परीक्षणं ॥ पत्र ८ b. इति श्रीराजाधिराजमहीमहेंद्रविरचिते संगीतराजे पाठ्यरत्नकोशे अनु-.. क्रमणिकोल्लासे संगीतस्तुति म तृतीयं परीक्षणं ॥ पत्र १० b. सरस्वतीरससमुद्भूतकैरवोद्याननायकेनाभिनवभरताचार्येण, मालवांभोधिमाथमंथमहीधरेण मेदपाटसमुद्रसंभवरोहिणीरमणेन, अरिराजमत्तमातंगपंचाननेन आरुढपत्रयवनदवदहनदवानलेन, प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन, वैरिवनितावैधव्यदीक्षादानदक्षोइंडकोदंडदंडमंडिताखंडभुजादंडेन भूमंडलाखंडलेन, श्रीचित्रकूटविभुना? अध्युष्टतमनरेश्वरेण, गजनरतुरगाधीशराजत्रितयतोडरमल्लेन, वेदमार्गस्थापनचतुराननेन, ... याचककल्पनाकल्पद्रु मेण, वसुंधरोद्धरणादिवराहेण, परमभागवतेन,जगदीश्वरीचरणकिंकरेण, भवानीपतिप्रसादाप्तापसादवरप्रसादेन, राजगुर्वादिविरुदावलीविराजमानेन, राजाधिराजश्रीकुंभकर्णविरचिते श्रीसंगीतराजे पाठ्यरत्नकोशेऽनुक्रमणिकोल्लासेऽनुक्रमणिको नाम चतुर्थ .. परीक्षणं ।। उल्लासश्च प्रथमः समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु । पत्र १३ १. इति श्रीराजाधिराज पदोल्लासे पदपरीक्षणं प्रथमं ॥ .. पत्र १४ ३. इति श्रीराजाधिराजश्रीकुंभकर्ण वाक्यपरीक्षणं नाम द्वितीयं समाप्तं ॥ . ... . पत्र २० a.. इति श्रीराजाधिराजश्रीकुं० पदोल्लासे रसपरीक्षणं तृतीयं समाप्तं ॥ .. पत्र २३ b. इति श्रीराजाधिराजश्रीकुं० परिभापानाम चतुर्थ परीक्षणं. परिपूर्ण पदोल्लासश्च समाप्तः ।। पत्र २५ a. इति श्रीराजाधिराजश्रीकुं० छंदउल्लासेऽनुष्टुप्परीक्षणं प्रथमं समाप्तं ॥ ...
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy