SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [ ११ ] श्लोक क्रमांक पृष्ठांक । श्लोक क्रमांक । ष्ठांक घर्घरो मुद्रितं चैव ३४ १६७ चरणं वृश्चिकं कृत्वा १११ १५५ घर्घरो विषमं गीतं २० १९२ चरणान्तरपावं चेन्नीत्वा० १६ १२०. घ्राणेन मन्दमापीतो १०६ ९५ चरणाङ्ग लिपृष्ठेन १५ १३५ घूर्णन्तौ यत्र कुर्वात २६ १२१ चरणो वृश्चिको यत्र ११५ १५६ चकितेव निरीक्षन्ती ५२ १८९ चरणौ स्वस्तिकी कृत्य १३ १२१ चञ्चद्रत्नमयोरुनूपुर० १२० ११ चरणौ स्वस्तिकीकृत्येक ५८ १३२ चत्वारोऽथ गुणास्तु ४२ २२५ चरणौ वर्धमानस्थो . ५६ १३४ चतुरस्त्रामष्टकलां २५५ २२ चलत्किशलये दीप० ५८४ ४८ चतुरस्त्र व्यस्त्रभेदाद् १३६ १२ चलपादं च तत् २३ ११० चतुरस्त्रभिदास्तित्र १६२ १५ चलत्वेनाचलत्वेन ८१ २०८ चतुरस्त्रौ स्वस्तिको वा ५६ ६६८ चलानगा ज्ञातप्रश्न ५६४ ४६ चतुरस्त्रं च यद् दीर्घ ३६ ४ चलाचलिश्च सैवोक्ता ४६ २०५ चतुरस्त्रं समास्थाय ५० १४६ चलावुक्तौ तु तों ११२ ९५ चतुरंस्त्रस्तथा व्यत्रः १३८ १३ चलितः कम्पितः स्तब्ध ७० ७६ चतुरस्त्रावथ वृत्तावन्यौ ४२ ५१५ चव्यंमाणादिरूपेणो ३६६ ३४ चतुरस्त्रं समं कृत्वा ११ १२६ चातुरस्च्या विशेषे ६६३ ५८ चतुरं करणं कृत्वा ६० १८० चातुरस्त्र्यं शरीरे च २२ १४६ चतुर्थे परिवर्तेऽय २३२ २१ चारी डमरूकुट्टाख्या चतुर्थ वस्त्वभिनयेदङ्गहारं १६६ १८ चारी च पृष्ठलुलि(?)ता ८ १३४ चतुर्दिकं शिरः क्षेत्रे १२८ १५७ चारी चाषगतिर्यत्र ११७ १५६ चतुर्दिक्षु ततोऽन्यानि २२ १७३ चारीपदं तत्रचरेहि २ ११६ चतुर्धा च विधा ३६ ४३७ चारी तु शकटास्या १८० १६३ चतुः पञ्चादिकान् केचित् ४१ १७५ चोरीभिभ्रंमरीभिश्च १२२ २१२ चतुभिः करणः शोभा ४५४ ३७ चारीविवक्षया ज्ञयश्चरणो० ८ १३८ चतुभिश्चरणरेवं २५४ २२ चारी हस्तकसङ्गात् ११६६ चतुभिः पञ्चभितिर्यद्वा ११५ २११ चारों च जनितां कृत्वो० ४६ १४२ चतुर्वर्णानि कुसुमान्या० २४८ २२ चारी च जनितां कृत्वा १६६ १६२ चतुर्विधं तु नेपथ्यं चारी तद्वशगां कृत्वा० ५६ १४६ चतुर्विधं तु विज्ञयं चारी च भ्रमरी कृत्वा ८६ १५३ चतुर्विशतिरित्येते हस्तकाः ४२ ५०६ चारी संघट्टितां कृत्वा १७७ १६३ चतुंस्तम्भसमायुक्ता. चातुर्विध्यात् स्वहेतोः २८१ २५ चतुर्हस्तो भवेद् दण्डो चार्यातिकान्तया या १३७ १५८ चन्दनागरुकर्पूरमृग० ८१ २२८ चार्यापविद्धया हस्तेना० ४५५ ३७ चन्द्रिकातपसंत० १८ २०१ चार्यामाविद्धसंज्ञायां १७६ १६३ चरणं कुञ्चितं कृत्वो० ८१ १५२ चार्या वा स्थानके यापि ५६ २०६ ४३
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy