SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [ १० ] श्लोक क्रमांक पृष्ठांक श्लोक क्रमांक पृष्ठांक केशाकर्षेऽर्थ वीक्षायां १० ७२ खण्डसूचि ततो ब्राह्म १०६ . . केषां च न मते सर्प० ७०१ ५९ रखण्डसूच्या भ्रमाच्चक्र० ४६ १६६ कश्चिद् ब्रह्मादिभिर्धन: खङ्गादिधारणे नास्य २२ ७३ . कोऽप्यसो तरुणिमोद्गमः१५ २२१ खर्वताजानुकट्यू० ४३ २०४ कोणेषु परितश्चापि १५३ १४ गङ्गातरङ्गपरिधोतजटम् २१६ १६ : कोणं वासप्रतिद्वारं ६२ ८ गङ्गावतरणस्यान्ते १८७ १६४ क्रमेण स्वस्तिको पादौ १७३ १६२ गच्छन्ती प्रस्खलत्येव ७० १६० ऋज्यादमत्स्यमकर० ६६६ ५५ ग(?य)दोद्धतौ नृत्यहस्ता० ३८ ७५. क्रमात् सूचा च भ्रमरः ४४ १४२ गत्यापकुञ्चिता ज्ञेया ३१ १२९ क्वणद्घर्घरिकाजालजङ्घा १७ १६५ गत्वा तत्रासनं कृत्या ७८ १६१ क्रमाज्जाताश्चतस्रस्तु ३३० २६ गतिप्रका(?चा)रस्तु १०५ २१० क्रमात् कुर्वन्नङ्ग लीभ्यां ५४० ४४ गति कर्तु समदिता ५० ११३. क्रमात्ताक्तं वाद्यभाण्ड०८० २२८ गर्भखिन्ना मगीवेयं ५६ १६० . . क्रमादशीतिरेवं स्युः गम्भीरशब्दवान् मन्द० १०७ . . क्रमादूर्ध्वमस्तिर्यक्कटि० ५४१ गलगतविधुतन्नमिः प्रदिष्टो ७१६२ क्रमादेवं नटो भ्रान्त्वा २५ १४० ग्लान्यालस्य श्रमाद्यासु(?स्तु) ३० ३५१ क्रमादुद्वेष्टितेन स्तो १६१ १६१ गाम्भीर्यमाधुर्यविलासशोभा २७ ५५ क्रमेण कुट्टनं भूमेः २४ १९६ गारुको वाद्यमानेऽथ . . ४३ १९८ - क्रमेण तिर्यग्नमितं ४७७ ३६ गात्रमुखदृष्टिभेदै० १७६ २१७ क्रमेण सह वोत्क्षेपादु० ६२ ८६ गात्रस्य प्रातिलोभ्येन ६३. .७८ क्रमेण पादयोर्वोम्नि २६ १९६ गोततालसमं यत्र कटि० ५३ २०५ क्रमेणोल्लालयेद्यत्र ६० १३२ गीतादौ तु भवेत् कल्प० १२८ २१३ . क्रियते तत्र विज्ञयं ६० १५० गीताक्षरक्रमाद्वाद्य तालमानेन ३५ १६७ क्रियते नृत्यविद्भिर्यस्त० । ३४ १०५ गीतः सालगसूडश्च० ५१ २२६ क्रियाभिश्चेतसो यत्र . ८० २०८. गीयमाने वाद्यमाने ७१ २२७ क्रीडितः पूर्णभ्रमरैश्च] . २६ १४० गुल्फो च स्वस्तिकीकृत्य ८५ १५२ क्रुद्धा स्थिरोवृत्तपुटा १५ ८३ गोण्डलीविधिवच्चान. ३६ १६७ क्रोधाद्या अपि दृश्यन्ते ३८१ .३२ गौणत्वं भणितं तत्तै ७२६ ६१ क्रोधेऽधौ वदनौ स्यातां २६ १४७ गौ लो ग्लो लास्त्रयो. २१५ १६ .. क्षितिस्थित बहिः पाश्र्वा ८० ८० ग्रीवानतांसकूटं च २६ १४७ क्षीरोदकादिकं चेति ग्रीवोक्ता विद्युतभ्राता(?न्ता) ६ ७१ खटकत्रिपताकान्यतरः . ७२७ ६१ घट्टयन पाणिना खटकामुखयो भिक्षेत्रे ...३६ ७५ घट्टयन्नग्रंपाणिभ्यां ८०८ . ६६ .. खटकामुख्यहस्तस्य ५८३ ४८ ... घट्टितो मद्दितश्च .. .७६६६८.... खटकास्यो नाभिदेशे ६० १५३ । घातस्तत्र चतुर्धा . .३६ ८०६ ६६ तुषार ...
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy