SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [ १२ ] श्लोक क्रमांक पृष्ठांक श्लोक क्रमांक पृष्ठांक चिकुरापनयस्वेदापनये ५६३ ४६ तत्पूर्वभागे नेपव्यभवनं ८१ ७ . चिन्ताशोकाकुलत्वेन २२ २०१ तत्परं तु मदनोन्मदि० ७ २२० चित्रका पञ्चकारूढत्येवं ३३ १९७ तत्पारिपार्श्वको स्याता २२२ २० ..चित्रैः सव्यापसव्येन ११७ २१२ तत्प्राणभूभ्यां प्रसृत० ३८६ ३३ चित्तवृत्तिगणो बाह्य ४११ ३४ तत्समूहविशेषश्चाङ्ग ७ चिराचिरस्वरूपेण ३३६ २६ ततः खुलहल(?लुहुलु)श्चेति २३ १९६ चुक्कितं नृम्भणे दन्तपङ क्त्यो १३२ १८ ततः पुनः प्रयोक्तान १४७ १३ चुचुकाभिनये तच्चिवुक० ५७७ ४७ ततः स्वल्पेष्ववहितेष्व० चौर्येण वस्तुग्रहणे कुष्ठा० ६२३ ५१ ततः सङ्गत्य पिण्डोस्थोः १६५ छादनीयं प्रयत्नेन ततः सूत्रं दृदं ३७ ४ जङ्घा पञ्चविधा क्षिप्तो ७४ ७६ ततो जवनिका हित्वा.. जङ्घालद्धनिकालाता ६ १२६ ततो निवद्ध कविते कटे नङ्घा स्वस्तिकतः ७८ १५२ ततो विकृतवाग्वेषभूषी ४१ १६७ जर्जरग्रहण कार्य २३० २१ ततो विलम्बितलयं ४० १६७ जठरं सैवं वोद्धव्यं ६६ ७८ ततो विषमसूचीति जनितं चरणं कृत्वा १६० १६१ तथा च नृत्यशब्दार्थ १२७ १२ जनितः स्पन्दितश्चक० २६ १४० तथापि नृत्ये चार्यादौ ४७२ ३८... जलशायिवदेतत् स्यादासने २८ १६७ तथापि शिरसोऽङ्गानां ४६६ ३८ जयाभ्युदयमाङ्गल्या १६ १८५ तथा सुघा निधेयाऽत्र जं इहि मह मन्महेण तथा हि विवदन्तेऽत्र जानुनी भूमिसंलग्ने ७६ ११६ तथा ह्येते प्रोततया ४०४. ३४ . जानुनी भूमिसंस्थेचे ८३ ११७ तथा हि योक्ता युक्त्युत्या ७६२ ६४ : .. जितश्रमोऽश्लथश्लिष्ट १८ १९५ तथैव कनिष्ठा(?डि)[का] ६९ १०६ जिह्वाथ षड्विधा ऋज्यु० १३५ . ६६ तथैव मुनिनाव . ७१८, ६० .. जिह्वावलेहिनी ज्ञेया १३७ ६६ तथाविधः शनैर्घर्षन् ५३१ ४३ जुगुप्सिताऽदृश्यदृष्टा० १८ ८४ तदत्रान्तर्मनोरूपत्वाल्या० ४१४ ३५ .. . ज्ञेयः कुतपविन्यास: १४६ १३ तद्वदेव शिरश्चेत् १८४ १६४. ज्वाला ;भिनयने ५२६ ४३ तर्दधश्चोर्ध्वतश्चापि १०० - ६ ढिल्लायो त्रिकलिर्भावो ३६ २०४ तदा करिकराकारत्वेनोक्तः ७१६ ६० . तण्डुना निमिते नृत्ये २६१ २६ ता स्यानिषधो हस्त ६५८ ५४ . ... ततश्चापडपश्चैव २२ १६६ तदा स्वस्तिकमात्यातं . ३८ १४८ : ..." ततश्चारीसंज्ञं समं २७१ २४ तदा स प्रसरत्येव ३८४ - ३२ ततश्चोरवणोपेत त(?य)दा स्यानर्तको नीकी ७१. २०७. ततं पाश्रावणापाणि . १५८ १४ तदीयसपत्त्युचितात्र ..१० ११६. तत् सप्रपञ्चवाक्यादि २६६ २४ त«तिरिव या वृत्तिः ३२६ २६: 1..M .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy