SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रमविधिः] नृ०र० को०-उल्लास ४, परीक्षण ४ तामवलम्च्याथोऽभ्यस्येदविवर्तना। .. भूत्वा च सुमनाः कन्या शिक्षाभ्यासपरायणा ॥ पूर्वोक्तमङ्गनिचयं लास्याङ्गान्यखिलान्यपि। स्थापनं चलन रेखां तालसाम्यं लयानपि ।। गीतवाद्यानुगमनं शिक्षि(? क्षे)तानुदिनं शुचिः॥ २२९ .. ८६ ८७६ .... ॥ इति श्रमविधिः ॥ येन खैः करणैर्दिगन्तरनृपाः खे पूर्वजास्तैनव- .:: ... प्रोदञ्चचरणैरनुभूतकरैः संतपणात्तीर्थिकाः। . शुभैस्तैः परमङ्गहारनिचयैरुल्लासिताः स्खें सभो. देशास्तेन नृपेण नृत्यनिगमल्योल्लास उल्लासितः॥ ८८10 - इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरतीचार्येण मालवाम्भोधिमाथमन्थमहीधरेणं योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयजयाजेयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकम्भरीरमणपरि शीलनपरिप्राप्तशाकम्भरीतोषितशाकम्भरीप्रमुखशक्तित्रयेण नागपुरोलनप्रचंड]धर्षित* नागपुरेण श्रीमत्कुंभलमेरुनवीननिर्मितसुमेरुणा श्रीमचित्रकूटभौमखर्गतायथार्थीकरणचारुत- 15 रपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपञ्चाननेन प्ररूढपत्रयवनदवदहनवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादानदक्षोद्दण्डकोदण्डदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पद्रुमेण वसुंधरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिक- 20 . रेण भवानीपतिप्रसादाप्तापसादवरप्रसादेन रायंगुरुचायंगुरुसेलगुरुवाँगगलांशयाचायुहयनेयु( ? )स्त( ? स्तु)त्यादिविरुदावलीविराजमानेन राजाधिराजमहाराणाश्रीमोकलेन्द्रनन्दनेन. राजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिंते संगीतराजे षोडशसाहस्यां संगीतमीमांसायां नृत्यरत्नकोशे प्रकीर्णकोल्लासे पात्रलक्षणं नाम चतुर्थ परीक्षणम् ॥ उल्लासश्च समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु ॥..:..: 25 ॥ इति नृत्यरत्नकोशे प्रकीर्णकोल्लासे चतुर्थं परीक्षणं समाप्तम् ॥ ॥ समाप्तश्चायं चतुर्थोल्लासः॥ 3 - ' -- 1 AB स्ते। 2 B drops . °वा। 3 B श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां संगीतराजनृत्यरत्नकोशपुस्तकम् । -AB स्त।. BULOPा ...: ::. :: .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy