________________
२३०
नृ० २० को०- उल्लास ४, परीक्षण ४
NOTE—In ms. c there is an entirely different and a very long praśasti about the autheor of this work. It is given below:-.
इति निःशंकनिर्भयमल्लेन ॥ १ ॥ सकलभूवलयैकवीरेण ॥ २ ॥ कलाकल्याणकुश[न] श्रीकालसेनेन ॥ ३ ॥ द्वादशसहस्रजनस्थानप्रभृतिवसुन्धरा समुद्धरणैकधीरेण 5 ॥ ४ ॥ श्रीजगदीशवनदेवनिजगणेन ॥ ५ ॥ श्रीकामेश्वरीचरणकिङ्करेण ॥ ६ ॥ श्रीब्रह्मादिविभुना ॥ ७ ॥ प्रथमप्रख्याततामराजआमोद राजरामराज पैकराज म्हामरराज तामराजेन्द्रप्रभृतिसकल महीपालमौलिमाणिक्यरचितसिंहासनादिसमस्तप्रशस्तराजचिह्नाधिष्ठातृ
नरेश्वरेण ॥ ८ ॥ अगस्तिपुरनिरस्त समस्त वैरिवर्गेण ॥ ९ ॥ कामाक्षाप्रसादासादित कुन्तीपुरेण ॥ १० ॥ शुद्धोद्धृतोद्धतपति निपातपटुतरतरवारिधारेण ॥ ११ ॥ उद्धतपुरीनारी10 नयननी र निरन्तसारिणीसमाप्यायित शौर्यतरुवरेण ॥ १२ ॥ श्रीभीष्मपुरजयानीतानेकराजकन्यारत्नेन ॥ १३॥ मणिपुरमर्दनादर्शितशौर्येण ॥ १४ ॥ कल्याणपुरजयाजितजामदन्येन ॥ १५ ॥ स्थानवलयितानेकदरीपरिसरपरित्रासितमनीरवीरेण ॥ १६ ॥ श्रीपुरग्रहणसंवर्द्धितयशोभरेण ॥ १७ ॥ वाटिकाचलग्रहणजनितकीर्त्ति पुरपराजिताचलनायकेन ॥ १८ ॥ [मदनपुर ] विध्वंसनचारुचापरचितेन ॥ १९ ॥ सुवर्णगिरि15 खण्डनावनिवज्रहस्तेन ॥ २० ॥ नवसारीधनदेवीयुवती जनवदनयामिनी[ नाथ ]सिंहिकासुतमानकरालवालेन ॥ २१ ॥ पाटलीरणधरणिधीरधनुधैङ्कारमुखरितत्रिभुवनेन ॥ २२ ॥ तारापुरप्रज्वालन समुद्भूतधूममलिनीकृतसकलवैरिवदनेन ॥ २३॥ कुङ्खमपुरजयदर्शित सिंहविक्रमेण ॥ २४ ॥ संज्ञापुरोपार्जितरत्नेन ॥ २५ ॥ वेदिकागिरिनिर्दलनदारुणेन ॥ २६ ॥ कुरङ्गगिरिकोटविघट्टनलम्पटोरुनाशीरेण ॥ २७ ॥ 20 पुण्यस्तम्भोद्भूलनोद्भूताद्भुतशौर्येण ॥ २८ ॥ संगमनी र दुर्गाद्धरणोद्धृतस कलमण्डलाधीश्वरेण ॥ २९ ॥ शुक्लपुरसमूलोन्मूलनप्राप्तजयश्रिया ॥ ३० ॥ गिरिपुरडुंगरग्रहणसार्थकीकृत ग्राग्रहेण ग्रहेण ॥ ३१ ॥ दमनपुरविध्वंसन बन्दी कृत्यय वनी निचयेन ॥ ३२ ॥ आमर्दकगिरिशिखरो[ परि परिभावितशकनिकरेण ॥ ३३ ॥ महिपमेरुजयाजेय विभवेन ॥ ३४ ॥ शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीपरितोषितशाकम्भरी प्रमुखशक्ति26 त्रयेण ॥ ३५॥ निजभुजशौर्य वशीकृतवग्गुलराजप्रमुखमहानिधानेन ॥ ३६ ॥ बेडुरभूपालराजकृतसंस्थापनेन ॥ ३७ ॥ नराणरणकर्मकर्मठेन ॥ ३८ ॥ तुजारषा (खा) नमानमर्दन गृहीतराज्यलक्ष्मीसकलभाण्डागारनिचयेन ॥ ३९ ॥ अलङ्गगिरिगहनगह्वरकुहरविहारवैरिवीरसिन्धुरमर्दननिर्दयकण्ठीरवेण ॥ ४० ॥ अष्टादशमिरिशिखरपरि वारिताञ्जनाद्विविजयविख्यातवीर्यगर्वेण ॥ ४१ ॥ सप्तविंशतिसहस्र महाराष्ट्रधराविधून30 नप्रलम्वप्रभञ्जनेन ॥ ४२ ॥ सप्ततिसहस्रगूर्जराम्भोधि माथमन्थ महीधरेण ॥ ४३ ॥ महदम्बमातृकापुरोद्भूलन धर्षिता ( ? ) महोरगपुरेण ॥ ४४ ॥ पलायमानअजीमपा(खा) नसकल गृहीतजय श्रिया ॥ ४५ ॥ जागलस्थलजलधितरत्तुङ्गतरङ्गसंरंभकुम्भसंभवेन ॥ ४६ ॥ वस्तिसोपारकलहक लितकुन्तजनितकुन्दावदातकीर्त्तिधवलितदिगन्तरेण ॥ ४७ ॥ शशकगिरिलुण्ठनपटुतरेण ॥ ४८ ॥ श्रीवनदेवस्वामिप्र ( ? प्रा ) सादरचना35 परपरमेश्वरेण ॥ ४२ ॥ त्रियम्बकेश्वरसन्निधिकीत्ति स्तंभोन्नतजय स्तम्भेनः ॥ ५०