SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ રર૮ नृ०२० को०-उल्लास ४, परीक्षण ४ - [श्रमविधिः अत्र वाद्यं प्रहरणमाभोगेऽपि च तन्मतम् । .. वायसास्येन च त्यागं कृत्वा विश्रान्तिमाचरेत् ॥ ७३ ध्रुवेणैवं विधायाय विधिवनतनं तथा । . . ध्रुववद् मण्ठकाद्यैश्च प्रारमन्नर्तनं सुधीः ॥ . ७४. परं तेषु विशेषो यः सोऽत्र सस्या निरूप्यते। ध्रुवखण्डनमण्ठादेः केवलं नर्तनं स्मृतम् ॥ प्रारम्भे मण्ठतालेन मण्ठो नर्तनमाचरेत् । .. ततः क्रमादेकताल्या सण्ठके नर्तनं भवेत् ॥ .... प्रतिमण्ठादिषु प्रोक्तं स्वनालेनैव नर्तनम् । ... प्रायः सालगसूडस्थे गीतं कुर्याद्रते लये ॥ ताण्डवे पण्डितैरुतो लयः प्रायो विलस्वितः। नर्तित्वा सालगे सूडे त्वेक्रताल्यन्तरूपतः। त्यागो' यत्र भवेदेष विज्ञेयो गौण्डलीविधिः ॥ ॥ इति गौण्डलीविधिः ॥ 10 15: ... [श्रमविधिः । नमस्कृत्य गणाधीशं तथा देवी सरस्वतीम् ।... ब्रह्मविष्णुमहेशांश्च रङ्गदैवतक सह ॥ क्रमात्तालं वाघमाण्डमुपाध्यायं तथा पुनः । . नृत्तकन्याः स्तम्भयुग्मं दण्डिकां च प्रपूजयेत् ॥ चन्दनागरुकर्पूरमृगनाभिमुखैः शुभैः । विलेपनैश्च सामोदैः सौरव्येण मनोहरैः॥ पुष्पैश्च विविधै पैरारात्रिकसमन्वितैः । नानाविधैश्च नैवेद्यैर्वस्त्रैर्वर्णविभूषितैः ।। बलिपूजोपहारैश्च प्रार्चयेद्गदेवताः। ततः शुभे मुहत्ते च प्रारभेत श्रमं सुधीः ॥ .. कन्यां हृदयंदनां च दण्डिका तिर्यगायताम् । स्तम्भद्वयोपरि स्थाप्या हस्तग्राह्यां सुयन्त्रिताम् ।। अवलम्बाय तस्याश्च दृढां श्लक्ष्णां समां तथा । ततोवाचतश्चालोयित्वा चलनं शुभ्रमादाय कञ्चकम् ॥ 10'गे। ... ... .. ... . ' -
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy