SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ गौण्डलीविधिः ] नृ० र० को०- उल्लास ४, परीक्षण ४ निःसारुणा वैकताल्योपशमेऽस्य प्रचारिते । प्रविश्य रङ्गं तन्मध्ये पत्रं पुष्पाञ्जलिं क्षिपेत् ॥ अङ्गान्याविष्कुर्वदिव पुरो दक्षिणवामयोः । गजरोपशमेनैव नृत्येदविकलं ततः ॥ अड्डतालं च निःसारु तथा चैकतालिकम् । रिगोणीसंश्रिता या तु तथा सर्वाङ्गनर्त्तनम् ॥ कृत्वा ततः क्रमात्तालनियमेन विना कृतौ । अवश्यकवितौ ताभ्यां क्रमान्नर्तनमारभेत् ॥ ततश्चोवणोपेतरिगोण्या चित्रनर्तनम् | निवारितेषु वाद्येषु सह गायनसंयुतैः ॥ वांशिकैरवकाशे च वितीर्णे सं ( स ) ति गोण्डली । उच्चार्य स्थायिनं कुर्यात् रागालप्तिं चतुर्विधाम् ॥ काचिद्रा ( द्वा) गायिनी मुख्यालप्तिं नानाविधामिह । कुर्यान्मण्ठेन तालेन प्रतिमण्ठेन वा पुनः ॥ अन्येन केनचिद्वापि ध्रुवकं सकलं युतम् । गीत्वा तु वाद्यमानायां ढक्कायां मानसंयुतम् ॥ श्लक्ष्णा वाख्यखण्डेन चित्तव्यक्तिमनोहरम् । नर्त्तनं मेलकोपेतं विदध्याद्द्वायकैः समम् ॥ अथानयोरुपरमे विहिते गानवाद्ययोः । स्थायान् विधाय विविधान् मुहुर्भुवपदं व्रजेत् ॥ पूर्वमेव विधायाथ स्थायान् रक्तिसमन्वितान् । नातीव हस्वदीर्घाश्च गमकप्रौढिपेशलान् ॥ प्रान्ततः प्रोल्लसत्तालान् ध्रुवखण्डे कलासयेत् । कलासे वादकाः कुर्युः सममातोद्यवादनम् ॥ विलीनमिव तत्पात्रं कलासे तत्र जायते । चित्रं चित्रार्पितमिव प्रेक्षकैरुपलभ्यते ॥ नृत्यस्य प्रक्रियां कृत्वा ह्यनेन विधिना पुनः । पूर्ववद ध्रुवाभोगखण्डे गायनसत्तमैः ॥ गीयमाने वाद्यमाने वादकैस्तद्वदेव च । खण्डे प्रहरणाख्ये च पुनर्नृत्यं यदृच्छया ॥ किञ्चित् कृत्वा च त्यागे सति संनिहिते पुनः । विचित्र प्रौढचारीभिः पात्रं नृत्यं समाचरेत् ॥ २२७ ५७ ५८ ५९ ६० ६१10 ६२ ६३ ६४. ६५ ६६20 ६७ ६८ ६९ 5. ७० 15 ७२ C. 25 c. ७१३०
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy