________________
गौण्डलीविधिः ] नृ० र० को०- उल्लास ४, परीक्षण ४
निःसारुणा वैकताल्योपशमेऽस्य प्रचारिते । प्रविश्य रङ्गं तन्मध्ये पत्रं पुष्पाञ्जलिं क्षिपेत् ॥ अङ्गान्याविष्कुर्वदिव पुरो दक्षिणवामयोः । गजरोपशमेनैव नृत्येदविकलं ततः ॥ अड्डतालं च निःसारु तथा चैकतालिकम् । रिगोणीसंश्रिता या तु तथा सर्वाङ्गनर्त्तनम् ॥ कृत्वा ततः क्रमात्तालनियमेन विना कृतौ । अवश्यकवितौ ताभ्यां क्रमान्नर्तनमारभेत् ॥ ततश्चोवणोपेतरिगोण्या चित्रनर्तनम् | निवारितेषु वाद्येषु सह गायनसंयुतैः ॥ वांशिकैरवकाशे च वितीर्णे सं ( स ) ति गोण्डली । उच्चार्य स्थायिनं कुर्यात् रागालप्तिं चतुर्विधाम् ॥ काचिद्रा ( द्वा) गायिनी मुख्यालप्तिं नानाविधामिह । कुर्यान्मण्ठेन तालेन प्रतिमण्ठेन वा पुनः ॥ अन्येन केनचिद्वापि ध्रुवकं सकलं युतम् । गीत्वा तु वाद्यमानायां ढक्कायां मानसंयुतम् ॥ श्लक्ष्णा वाख्यखण्डेन चित्तव्यक्तिमनोहरम् । नर्त्तनं मेलकोपेतं विदध्याद्द्वायकैः समम् ॥ अथानयोरुपरमे विहिते गानवाद्ययोः । स्थायान् विधाय विविधान् मुहुर्भुवपदं व्रजेत् ॥ पूर्वमेव विधायाथ स्थायान् रक्तिसमन्वितान् । नातीव हस्वदीर्घाश्च गमकप्रौढिपेशलान् ॥ प्रान्ततः प्रोल्लसत्तालान् ध्रुवखण्डे कलासयेत् । कलासे वादकाः कुर्युः सममातोद्यवादनम् ॥ विलीनमिव तत्पात्रं कलासे तत्र जायते । चित्रं चित्रार्पितमिव प्रेक्षकैरुपलभ्यते ॥ नृत्यस्य प्रक्रियां कृत्वा ह्यनेन विधिना पुनः । पूर्ववद ध्रुवाभोगखण्डे गायनसत्तमैः ॥ गीयमाने वाद्यमाने वादकैस्तद्वदेव च । खण्डे प्रहरणाख्ये च पुनर्नृत्यं यदृच्छया ॥ किञ्चित् कृत्वा च त्यागे सति संनिहिते पुनः । विचित्र प्रौढचारीभिः पात्रं नृत्यं समाचरेत् ॥
२२७
५७
५८
५९
६०
६१10
६२
६३
६४.
६५
६६20
६७
६८
६९
5.
७०
15
७२
C.
25
c.
७१३०