SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नृ० र० को०-उल्लास ४, परीक्षण ४ [गोण्डलीविधिः शुद्धैश्चाप्यथ रूपकै रुचिवशात्तैर्गीयमानैश्चिरं पात्रं नैकविधं विधाय निपुणं नृत्यं ततः संत्यजेत् । रङ्गे यत्र न वादयन्ति गजरान् पश्चाच ते वादकाः ___ खण्डं तूपशमाभिधं खलु तदा पात्रं पदे प्राविशेत् ॥ ४ उक्तत्थं किल पद्धतिः परिपडिया प्रोच्यते तद्विदां - वृन्दैः साखिलराजराजिमुकुटालङ्कारहीरेण हि। वाचं चासमहस्तमन निगदन्त्येके प्रवेशात् पुरः पाटेर्वा समहस्तकादिभिरिह स्यात् सर्वतोऽथेष्टतः॥ ४९ स्थानं वा समपादमन निगदन्त्येके प्रवेशे वुधाः __केचित् केवलयोः प्रयोगमभणन् तं गीतवाद्यानुगम् । गीतादेरिह वाञ्छितैः परमसावेकैकशः कैश्चने- . . ... त्येवं पद्धतिरीरिता सुविसला शुद्धा त्रिधा भूभृता ॥ ५० ...॥ इति शुद्धपद्धतिः॥ 10 20 [ गौण्डलीविधिः।। 15 गीतैः सालगसूडैश्चै डस्थैः] प्रबन्धैश्च ध्रुवादिभिः। लास्याङ्गैः केवलैरेव तथाङ्गैरपि कोमलैः ।। वाद्यप्रवन्धैः कठिनैः शुद्धैरेलादिभिर्विना। स्वयं नृत्यति यत्पात्रं स्वयं गायति च स्फुटम् । _ वादयेत् त्रिवली वाचं स्वयं तद्गौण्डली विदुः॥ स्कन्धदेशे स्त्रिया वाद्यं ग्राम्यतासूचकं यतः। अतोऽस्य वादनं केचित् तद्विदो नैव मन्यते । गायेच्छारीरबुद्धया सा मूकत्वस्य जिहीर्षया ॥ कर्णाटदेशसंभूतं तस्या मण्डनमिष्यते। आश्रित्य गौण्डलीलक्ष्म तन्नर्तनमिहोदितम् । अन या पद्धतिः प्रोक्ता सैवोक्ता गौण्डलीविधिः ॥ देशी पद्धतिरेवेयं प्रोच्यते तत्क्रमोऽधुना। - कर्णाटालकृतियुताः स्युरस्मिन् सांप्रदायिकाः ॥ - आतोद्यजातमत्रापि समनादं स्मृतं बुधैः ।। .. एकताल्या वादयेयुरथ मेलापकं ततः ॥ _30 येन केनापि तालेन गजरे वादिते.सति । ____ ५४
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy