SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ६३६ संप्रदायगुणदोषा] नृ० र० को०-उल्लास ४, परीक्षण ४ [संप्रदायगुणदोषौ । ] चत्वारोऽथ गुणास्तु कुहिलगतास्तालानुवृत्तिलय- स्तेषामप्यनुवृत्तिरामुखरिणस्तन्यूनवृत्तिः खरा। . दोषाः स्युर्गुणप[य]येण निखिला वास्तु ये यत्ततः संवीक्ष्य(१क्ष्यैव) च संप्रदायरचनां कुर्वन्तु राजाग्रतः ॥ ४२ 5 . ....॥ इति संप्रदायगुणदोषौ ॥ . . . . .. [शुद्धपद्धतिः। भूमीन्द्रेऽखिलदानमानकुशले सिंहासनाधिष्ठिते । प्रेक्षार्थ समुपस्थिते बुधगणैः सङ्गीतविद्भिः समम्। पूर्णा रजभुवं प्रविश्य निखिलै रङ्गोपहारैः समं 10 तिष्ठन्तोऽखिलरङ्गकार्यविदुराः सत्संप्रदायान्तराः॥ ४३ वाद्यानां समतां विधाय सकलां नादय साम्यं तत. स्तचित्ताः परिवादयेयुरतुलं मेलापकं तत्परम् । संपूर्ण गजरं ततो जवनिकामन्त प्रसूनाञ्जलिं ... धृत्वा पात्रमवाप्य सौष्ठवमथोऽधिष्ठाय सुस्थानकम् ॥ ४४ 15 - अन्तर्धानपटेऽपसारित इहारब्धे विधानादथो .... . खण्डे चोपशमाह्वये जनमनांस्येकाग्रतामानयन् । .. पात्रं रङ्गभुवं विशेदथ समन्ताद्वाद्यमाने समं ___ खण्डे चोपशमाख्यके सविधिना पुष्पाञ्जलिं मध्यतः ॥ ४५ पात्रं मुञ्चति रङ्गपीठधरणौ यस्मात् सुरग्रामणी- : :..... 20 — मध्येरङ्गमधिष्ठितः खयमसौ तं पूजनायोचितम् । तस्मात् 'संमदसंभृतं त्वविकलैर्नृत्याङ्गकै केवलै. वाद्येनोपशमेन नृत्यति परं पात्रं मनःसंयुतम् ॥ ४६ [मो.] तावत्सरिगोणिकाच तुडिकाः स्यात्तत्पदं तत्परम् . साङ्गन्तं मलपं तथा च कवितं वाद्यप्रबन्धैरिमैः ।.. 25 .: पर्यायेण च या क्रमाद् बहिरथो खेच्छाकृते वादने । - सामस्त्येन लयाश्चितैश्च विषमैर्नृत्याङ्गकैनर्तनम् ॥ ४७ ..1 Kumbha in भ. को.. gives only तस्मात् समद to मनः संयुतम् and - drops पात्रं to °योचितम् । p. 881. 2 Kumbha in भ. को. gives the reading तावत् संकुलगोपिकाश्च तुडिका etc. p. 881. We have adopted "मोता' .. from सं. र. अ. ७. श्लो. १२६६. पदमोताच कवितं etc...... . २९ नृ० रन..
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy