SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ २२४ भृ० र० को०-उल्लासे ४, परीक्षण ४ संप्रदायलक्षणम् कामलीलागृहप्रांशुसुवर्णवलयोज्वलौ। प्रोल्लसद्रनसंभिन्नमुद्रिकाभिरलङ्कृताः ॥ अङ्गुल्यो दश पञ्चेषुवाणाः किं द्विगुणीकृताः। ....... चरणौ रत्नमञ्जीरहंसकध्वनिसुन्दरौ ॥ कर्परपूरकाशीरचन्दनै सरं वपुः । तत्तद्देशानुसारेण वस्त्रं कार्पासकं तनु ॥ क्षीरोदकादिकं चेति चेलं वा समकञ्चकम् । मण्डितं मौक्तिकालीभिर्नानापक्षिकृताकृति । एतन्मण्डनमत्रोक्तमन्यद्वा रुचितोऽश्चितम् ॥ ..... श्यामगौरविभागेन यत्र यद्वर्णपोषकम् । देशकालवयोवर्णानुसारेण प्रकल्पयेत् ॥ ॥ इति पात्रमण्डनानि ॥ .......... [संप्रदायलक्षणम् । . . यत्रैको मुखरी वरः प्रतिमुखी युक्तस्तथा द्वौ परी .. प्रोक्तावावजधारिणौ षडथवा माईङ्गिकाः शोभनाः। द्वात्रिंशद्गदितास्तथा च करटाधनोत्रों)युगं च द्वयं स्फूर्जत्तालभृतोयं निगदितं तत् काहलीधारिणोः॥ ३८ अष्टौ कांस्यजतालधारिण इह द्वौ वांशिको सुस्फुटौ सुव्यक्तप्रचुरध्वनी च रसिकौ रक्तिप्रदौ शृण्वताम् ।। 20 चत्वारो भुकरास्तयोर्मधुरसुध्वानास्तथा गायनौः । द्वौ मुख्यौ सह गायनैर्निगदितावष्टाभिरेतद्गतः ॥ ३९ मुख्ये गायनिके तथाष्ट सह गायिन्यस्तयोः कीर्तिताः __पात्रं सर्वगुणान्वितं निगदितं त्वेकं समुल्लासकम् ।। तेषां सर्व इमे सुरूपविभवाः सद्भूषणालङ्कृता... 25 गीतार्थे निपुणाश्च साम्यकरणे हर्षोल्लसचेतसः ॥ .. ...... तस्मादुत्तम एष मे निगदितः सत्संप्रदायो जने .. ख्यातः कुटिलसंज्ञयागणितः स्यान्मध्यमोऽस्मात् पुनः। : अस्यार्धन मितः कनिष्ठ इति वै म्लेच्छान्तकेनामुना राज्ञायं निरगादि राजनिवप्रीत्यै चिरायास्तु सः॥ 30 ॥ इति संप्रदायलक्षणम् ॥ 1 Here a line mentioning aangit seems to be missing. Té
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy